SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका, प्रतिक्रमणाध्ययनम् -४ १७७ विरतिस्तस्मिन्, अर्थादेकविधेऽसयमे जाते सति निषिद्धाऽऽचरणादिना यो मयाऽतिचारः कृतस्तस्य दुष्कृत मयि मिथ्याऽस्त्विति सारार्थः । एवमन्यत्रापि बोध्यम् । उक्तोऽसमरूप एकविधोऽतिचारः, सम्मति नानाविध त दर्शयन्नाह - 'पडिकमामि दोहिं वधणेहिं' इति 'दोहिं' द्वाभ्या, बध्यते=बन्धविपयी क्रियते जीवो याभ्या= राग-द्वेषाभ्या ते बन्धने ताभ्या, हेतौ तृतीया, अत्र 'योऽतिचारः कृतस्त, तस्मात् इति वा 'प्रतिक्रामामि' - ति सम्बन्धः कार्यः, के ते बन्धने ? इत्यपेक्षायामाह - ' रागवधणेण ' रज्यते येनेति रागः, स च तद्भन्धन च तेन, 'दोधणे' प्राकृते द्वेप-दोष - शब्दयोः समानरूपत्वात् द्वेपबन्धनेन दोपबन्धनेन वा इति च्छाया, द्वेष्टि, = जीवानामप्रीतिमुत्पादयतीति, द्विष्यते = अप्रीतिरुत्पाद्यते येन यस्माद्वा स द्वेषः, स च तद्बन्धन च द्वपवन्धन, तेन' यद्वा दुष्यन्ति = विकृता भवन्ति क्षान्त्यायात्मगुणा येन यस्माद्वेति दोपः = मिथ्यात्वाविरति प्रमादकपायाशुभयोगलक्षणः स च तद्बन्धन च दोषबन्धन तेन, 'पडिक्मामि' प्रतिक्रामामि, 'तिर्हि ' त्रिभिः, 'दडेहिं' दण्डे, दण्डयते रत्नत्रयैश्वर्या पहरणादसारीक्रियते आत्मा यैरिति, दण्डयन्ते= व्यापायन्ते माणिनो यैरिति वा दण्डास्तैः, दण्डो द्रव्यादिभेदादनेकविधोऽप्यत्र भावदण्ड एवाधिकृतो वोध्यः, दण्डवैविध्यमाह-'मणदढेण' मन्यते = ज्ञायते पदार्थसार्थोऽनेनेति मनस्तेन दण्डो (असद्वद्यापारात्मक ) मनोदण्डस्तेन, 'वयदडेण उच्यते इति वचस्तेन दण्डो वचोदण्डस्तेन, 'कायदडेण' चीयतेऽस्मिन्नस्थ्यादिकमिति काय. 3 कायेन दण्डः = कायदण्डहो तो, एव राग (अनुराग) द्वेष (अप्रीति) रूप दो बन्धनों के कारण, सम्यग्ज्ञानादिरूप रत्नत्रयका नाश करके आत्माको असार करनेवाले, अथवा प्राणियो की हिंसामें निमित्तभूत मानसिक, वाचिक, कायिक, इन तीन दण्डों के कारण, विहित का अनुष्ठान २ પ્રમાણે રાગદ્વેષ રૂપ કે અન્યનેાના કારણે સમ્યક્—જ્ઞાનાદિ રૂપ રત્નત્રયના નાશ કરીને આત્માને અસાર કરવાવાળા, અથવા પ્રાણીઓની હિંસામા નિમિત્તભૂત માનસિક, વાચિક અને કાયિક એ ત્રણ દડાના કારણે વિહિતનું અનુ १ - 'द्विप अप्रीतौ' अस्माद्वाहुलकात्करणेऽपादाने वा छन् । २ - 'दुप बैकृत्ये' अस्मात्पूर्ववदन् । ३ - 'निवासचितीत्यधिकरणे घञ् चस्य कुत्व च' ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy