SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ १७६ আসুগম सम्पत्यतिचारैकानेकमेदगर्भ प्रतिक्रमणमाह-'पडिमामि एगविहे' इत्यादि । पडिकमामि एगविहे असजमे । पडिकमामि दोहिं बधणेहि-रागवधणेण दोसवणेण । पडिकमामि तिहिं दडेहिमणदडेण वयदडेण कायदडेण । पडिकमामि तिहिं गुत्तीहि मणगुत्तीए वयगुत्तीए कायगुत्तीए । पडिकमामि तिहि सल्लेहि- मायासल्लेणं नियाणसल्लेण मिच्छादसणसल्लेण। पडिकमामि तिहि गारवेहि-इड्ढीगारवेण रसगारवेण सायागारवेण । पडिक्कमामि तिहि विराहणाहि-नाणविराहणाए दसणविराहणाए चरित्तविराहणाए ॥ सू० ६ ॥ ॥ छाया ।।। पतिक्रामामि एकविधेऽसयमे पतिक्रामामि द्वाभ्या बन्धनाभ्या-गगबन्धनेन द्वेपवन्धनेन । प्रतिक्रामामि त्रिभिर्दण्डै:-मनोदण्डेन बचोदण्डेन कायदण्डेन । प्रतिक्रामामि तिसृभिर्गुप्तिभि -मनोगुप्त्या बचोगुप्त्या कायगुप्या। प्रतिक्रामामि त्रिभि. शल्यै -मायाशल्येन निदानशल्येन मिथ्यादर्शनशल्येन। प्रतिक्रामामि त्रिभि ौरः-ऋद्धिगौरवेण रसगौरवेण - शातगौरवेण । प्रतिक्रामामि तिसृभिविरा धनाभि -ज्ञानविराधनया दर्शनविराधनया चारित्रविराधनया ॥ मृ० ६ ॥ ॥ टीका ॥ -- 'पडिकमामि' गताऽस्थ व्याख्या, एगविहे' एका विधा-पकारी (भेदो) यस्य स एफविधस्तस्मिन् , 'असजमेन सयम =अमयम =पापाचारा यह अतिचार सक्षेप से एक प्रकारका, विस्तार से दो तीन आदि आत्माभ्यवसायसे सख्यात असख्यात यावत् अनन्त प्रकार का है, उनमें से एक आदि भेद करते हैं-'पडिकमामि एगविहे.'' इत्यादि । एक प्रकारका असयम होने पर जो मुझसे अतिधार हुआ આ અતિચાર સક્ષેપથી એક પ્રકારના છે, અને વિસ્તારથી બે-ત્રણ આદિ આત્માધ્યવસાયથી સખ્યાત અસખ્યાત ચાવત્ અનન્ત પ્રકારના છે, તેમાથી એક વગેરેને २०४-"पडिकमामि एगरिहे" त्या એક પ્રકારને અસયમ થવાથી મને જે અતિચાર લાગ્યું હોય એ
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy