SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ १७४ आवश्यकमूत्रस्य D - - - व्यतिक्रमेऽतिचारेऽनाचारे यो मया देसिकोऽतिचारः कृतस्तस्य मिथ्या मयि दुष्कतम् ॥ ०५॥ ॥ टीका ।। 'पडिकमामि' पतिकामामि = मिनिपर्ने, यहा स्वात्मान विनिवर्तयामि अतिचारादिति शेपः । अतिचारस्वरूपमाह----चाउकाल' चत्वार.-दिवसरात्रि-प्रथमान्तिमप्रहरस्वरूपाः काला=समया यस्य तद्यथा स्या त्तयेति क्रियाविशेषणमिदम्, यद्वा चतुर्णा कालाना समाहारश्वत:काल' 'सज्झायस्य' सु-मुष्ठ आ-मर्यादया अभ्याय =अध्ययन स्वाध्यायः निर्दिष्टकालानतिक्रमेण यथाविधि प्रवचनपठन, तस्य, 'अकरणयाए' अवि धमान करणम् अनुष्ठान यस्मिन् सोऽकरण:-अस्वाध्याय , तस्य भावोऽकरणता तया अकरणेनेत्यर्थ । अत्र 'स्वाध्यायकरणादिभिहेतुभिरतिक्रमे व्यतिक्रमेऽति चारेऽनाचारे (जाते) सति यो मयाऽतिचारः कृतस्तस्य मिथ्या मयि दुष्कृत'-- मित्यादिरीत्या सम्बन्ध इति सूक्ष्मेक्षिकयाऽवधारणीयम् ।। 'उभओकाल' दिवसस्य उभयता प्रथमान्तिमप्रहररूपी कालौ यस्मि स्तदुभयतःकालम् , तद्यथा स्यात्तथा 'भडोवगरणस्स' भणति-शब्दायते इति मै आगे कहे हुए इन अतिचारों से निवृत्त होता है, दिन तथा रात्रि के प्रथम और अन्तिम प्रहररूप चार कालों में मर्यादा पूर्वक प्रवचनके मूलपठनरूप स्वाध्यायको न करना, दोनो कालों (दिनके प्रथम और अन्तिम प्रहर) में पात्र रजोहरण आदि भड उपकरण આગળ કહેવામાં આવેલા અતિચારોથી હુ નિવૃત્ત થાઉ છુ દિવસ તથા રાત્રીના પ્રથમ અને છેલ્લા પ્રહરરૂપ ચાર કાળમાં મર્યાદા પૂર્વક પ્રવચનના મૂળપઠન રૂપ સ્વાધ્યાય ન કરવુ, બને સમય (દિવસના પહેલા અને પાછલા પ્રકર) મા પાત્ર રહણ આદિ ભડ ઉપકરણનું સર્વથા १-समाहारद्विगुत्वान्नपुसकता, ततोऽत्यन्तसयोगे 'व्याप्य' इति क्रिया ध्याहारेण वा द्वितीया, न चैव सति 'अकारान्तोत्तरपदो द्विगु. स्त्रियामिष्ट इति पातिकवलेन स्त्रीत्वे 'त्रिलोको' इत्यादिवत् द्विगो" (४।१।२१) इति डीप स्यादिति वाच्यम्, पात्रावन्तर्गणेऽस्य पाठकल्पनात् । कालस्य वस्तुत एकत्वेऽप्यौपचारिकत्वादिह चातुर्विष्य बोध्यम् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy