SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४ १७५ भण्ड 'तदेव भाण्ड=पात्रादि, उपक्रियते ढीक्रियते सयमादि येन तदुपकरण= सदोरकमुखवत्रिकावस्वरजोहरणादि, भाण्ड चोपकरण चेत्यनयोः समाहार',भाण्डोपकरण तस्य, 'थप्पडिलेहणाए' अप्रत्युपेक्षणया सर्वथैवानिरीक्षणेन,'दुप्पडिलेडणाए' दुप्पतिलेखनया असम्यग् निरीक्षणेन, 'अप्पमज्जणाए ' अपमार्जनया अप्रमाजना=रजोहरणादिना सर्वतोभावेनाऽशोधन तया, 'दप्पमनणाए' दुष्णमार्जनया दुष्पमार्जना तेनैव रजोहरणादिनाऽसम्यक् परिशोधन तया, 'अइक्कमे अतिक्रमे अतिक्रमः- अकृत्य सेवनस्य सङ्कल्पस्तस्मिन् 'सयमसम्बन्धिनि' इति शेप',एवमग्रेऽपि सप्तम्यन्तेषु, सति सप्तमीयम् । एवमग्रेऽपि। 'वइक्मे' व्यतिक्रमे व्यतित्रमा अकृत्यसेवनाय सामग्रीसयोजन तस्मिन् , 'अईयारे' अतिचारे-अतिचारः अकृत्यसेवनाय प्रवर्तन तस्मिन् , 'अणायारे' अनाचारे-अनाचार' अकृत्यसेवन तस्मिन्, 'जो' या 'मे' मया 'देवसिओ' देवसिका-दिवस व्याप्य भवः, 'अईयारो' अतिचारः, 'फओ' कृत', 'तस्स मिच्छा मि दुक्ड' इति व्याख्यातपूर्वम् ।। मृ० ५ ॥ का मर्वथा सम्यक प्रकार से प्रतिलेखन न करना, तथा पात्र उपाश्रय आदिका सर्वथा या यतनापूर्वक न पूँजना आदि कारणों से सयमसम्बन्धी अतिक्रम (अकृत्यसेवनका भाव), व्यतिक्रम (अकृत्य सेवन की सामग्री मिलाना), अतिचार (अकृत्य सेवनमें गमनादिरूप प्रवृत्ति करना) तथा अनाचार (अकृत्य का सेवन करना) हो जाने पर जो मुझसे अतिचार किया गया हो 'तस्स मिच्छा मि दुकड' ।। सू०५॥ અથવા સમ્યફ પ્રકારે પ્રતિલેખન ન કર્યું હોય, તથા પાત્ર, ઉપાશ્રય આદિને સર્વથા અથવા યતનાપૂર્વક પૂજવાનું કાર્ય ન કર્યું હેય આદિ કારણથી સંયમ સબ ધી અતિક્રમ (અકૃત્ય સેવનને ભાવ), વ્યતિક્રમ (અકૃત્ય સેવનની સામગ્રી મેળવવી), અતિચાર (અકૃત્ય સેવનમાં ગમનાદિરૂપ પ્રવૃત્તિ કરવી) તથા અનાચાર (અકૃત્યનું સેવન કરવું) થઈ જવાને કારણે મારાથી જે અતિચાર થયા હોય "तस्स मिच्छा मि दुक्कड" (२० ५) १- शब्दार्थकाद् ‘भण्' धातोरोणादिको डः प्रत्यय. । प्रज्ञादिपाठादण् । २- एपु सर्वत्र हेतौ वतीया, हेतुत्व चातिक्रमाधपेक्षया ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy