SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ - -- - - - - - - - १७४ बावश्यकमूत्रस्य व्यतिक्रमेऽतिचारेऽनाचारे यो मया दैसिकोऽतिचारः कृतस्तस्य मिथ्या मयि दुष्कृतम् ॥ ०५॥ ॥दीका ॥ 'पडिकमामि' पतिकामामि - विनिवर्ते, यहा स्वात्मान विनिवर्तयामि अतिचारादिति शेपः । अतिचारस्वरूपमाह----'चाउकाल' चत्वारः दिवसरात्रि-प्रथमान्तिमप्रहरस्वरूपाः काला: समया यस्य तद्यथा स्यात्तथेति क्रियाविशेपणमिदम्, यद्वा चतुणां कालाना समाहारवतु'काल' 'सज्झायस्य' मु-मुष्ठ आ-मर्यादया अध्याय' अ ययन स्वाध्यायः निर्दिष्टकालानतिक्रमेण यथाविधि प्रवचनपठन, तस्य, 'अफरणयार' अवि धमान करणम् अनुष्ठान यस्मिन् सोऽकरण:-अस्वाध्यायः, तस्य भावोऽकरणता तया अकरणेनेत्यर्थ । अत्र 'स्वाध्यायकरणादिभिर्हेतुभिरतिक्रमे व्यतिक्रमेऽति चारेऽनाचारे (जाते) सति यो मयाऽतिचार कृतस्तस्य मिथ्या मयि दुष्कृत'मित्यादिरीत्या सम्बन्ध इति भूक्ष्मेक्षिकयाऽवधारणीयम् । 'उभओमाल' दिवसस्य उभयत. प्रथमान्तिमपहररूपी कालौ यस्मि स्तदुभयतःकालम् , तयथा स्यात्तथा 'भडोवगरणस्स' भणति-शब्दायते इति मै आगे कहे हुए इन अतिचारों से निवृत्त होता हूँ, दिन तथा रात्रि के प्रथम और अन्तिम प्रहररूप चार कालों में मर्यादा पूर्वक प्रवचनके मूलपठनरूप स्वाध्यायको न करना, दोनो कालों (दिनके प्रथम और अन्तिम प्रहर) में पात्र रजोहरण आदि भड उपकरण આગળ કહેવામાં આવેલા અતિચારથી હુ નિવૃત્ત થાઉ છુ દિવસ તથા રાત્રીના પ્રથમ અને કેટલા પ્રહરરૂપ ચાર કાળમાં મર્યાદા પૂર્વક પ્રવચનના મૂળપઠન રૂપ સ્વાધ્યાય ન કરવુ, બને સમય (દિવસના પહેલા અને પાછલા પ્રહર) મા પાત્ર જેહરણ આદિ ભડ ઉપકરણનું સર્વથા १-समाहारद्विगुत्वानपुसकता, ततोऽत्यन्तसयोगे 'व्याप्य' इति क्रिया ध्याहारेण वा द्वितीया, न चैव सति 'अकारान्तोत्तरपदो द्विगु स्त्रियामिष्ट. इति वातिकवलेन स्त्रीत्वे 'त्रिलोकी' इत्यादिवत् द्विगो.' (४।१।२१) इति डीप स्यादिति वाच्यम्, पात्रायन्तर्गणेऽस्य पाठकल्पनात् । कालस्य वस्तुत एकत्वेऽप्यौपचारिकत्वादिह चातुर्विध्य चोध्यम् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy