SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ १७३ मुनितोपणी टीका, प्रतिक्रमणाध्ययनम्-४ विशिष्टद्रव्ययाचन गृह्यते, तत्पधाना भिक्षा ओहासनभिक्षा तया, हेतु विनैव विशिष्टस्य वस्तुनो नामोपादाय 'अमुक मे देहि नामुक-मित्येवरूपया याचनयेत्यर्थः। भेदस्य वहुत्वात्सक्षिपति - 'ज' यत्, 'उग्गमेण' उद्गमेन आधाफर्मादिदोपस्वरूपेण, 'उप्पायणेसणाए' उत्पादना धान्यादिदोप., एपणा-शङ्कितादिस्वरूपा ताभ्याम् 'अपरिसुद्ध' अपरिशुद्ध पित, 'पडिग्गहिय' प्रतिगृहीतस्वीकृतम्, 'परिभुत्त' परिभुक्तम् आसेवितम् , स पामेव उतीयान्ताना सप्तम्यन्ताना च अपरिशुद्धादिभिः क्तान्तैरेव सम्बन्ध इति विभावनीयम्, 'ज' यत्, 'न परिदृविय' न परिष्ठापित=न परित्यना, 'तस्स' तस्य सर्वस्योक्तरूपस्यातिचारस्य 'मिच्छा मि दुक्कड' इति व्याख्यातपूर्वम् ॥ मू० ४॥ ___ एव गोचरातिचारॉश्चिन्तयित्वा सम्मति स्वाध्यायातिचाराचिन्तयति'पडिकमामि चाउकाल०' इत्यादि । ॥ मूलम् ॥ पडिकमामि चाउकाल सज्झायस्स अकरणयाए उभओकाल भडोवगरणस्स अप्पडिलेहणाए दुप्पडिलेहणाए अपमजणाए दुप्पमजणाए अइकमे वइक्कमे अईयारे अणायारे जो मे देवसिओ अईयारो कओ तस्स मिच्छा मि दुक्कड ॥ सू० ५॥ ॥ छाया ॥ प्रतिक्रामामि चतुप्काल स्वाध्यायस्याकरणतया, उभयकाल भाण्डोपकरणस्याऽपतिलेखनया दुप्पतिलेखनया अपमार्जनया दुष्पमार्जनग, अतिक्रमे बिना कारण मागकर विशिष्ट वस्तु के लेने से जो कोई अतिचार लगा हो, तथा आधाकर्म आदि उद्गमदोप, धात्री आदि उत्पादनादोप, एव शङ्कित आदि एपणादोष से दक्षित आहार आदि लिया गया हो, उपभोगमें लाया गया हो और जो परिष्ठापित न किया गया हो 'तस्स मिच्छा मि दुक्कड' ॥ सू० ४ ॥ અને વિના કારણે વિશિષ્ટ વસ્તુની યાચના કરી લેવાથી જે કાઈ અતિચાર લાગ્યા હોય, તથા આધાકર્મ આદિ ઉદગમય, ધાત્રી આદિ ઉત્પાદન દેષ, અને શક્તિ આદિ એષણ દેવથી દૂષિત આહાર આદિ લેવાઈ ગયા હોય, ઉપલેગમા લીધા खाय अथवा रे परिचित न र्या डाय "तस्स मिच्छा मि दुकड" (सू० ४)
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy