SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ १७२ आवश्यकसूत्रस्य 141 पुर:=भिक्षामदानात्पूर्व कर्म-हस्तधापनादि यस्या सा-पुरस्कमिका तया, 'अदिट्ठ हडाए' अष्टम् अनालोक्तिम् आवत-गृहीत यस्या (मिक्षायां) सा, यद्वा अहटात् स्थानादाहता आनीता अदृष्टाहता तया, गृहीतादृष्टवस्तुकप त्यर्थः अत्र हि जीवसम्मिश्रणमर्दनादिनातिचारसम्भवः, 'दगससट्टहडाए' दकमुद्रक, तेन समष्ट-सम्मिश्रित दकसमष्ट तत आइत-गृहीत यस्या सान्दकस सृष्टाहता तया सचित्तजलमिश्रिवान्नादिग्रहणिकया इस्तसलग्नजलसयुतया वेत्यर्थः, 'रयससट्टहडाए' रजा-सचित्तधुलिकादि, तेन ससृष्ट-युक्त रज.ससृष्ट, तत आहत यस्या सारज ससृष्टाहता तया, 'पारिसाडणियाए' परिशाटन-देय वस्तुनो घृतादेविन्द्वादीना भूमौ पातन, तेन निना पारिशाटनिकी तया, 'पारिहावणियाए' परिसरतोभावेन स्थापन परिष्ठापन-गृहस्थेन अकल्पनीय वस्तु प्रदानपात्रानिःसार्य तत्रैव पात्रे देयवस्तुस्थापन, तेन निर्वृत्ता भिक्षापारिष्ठाप निकी तया', 'ओहासणभिक्खाए' 'ओहासण' इति प्रवचनपरिमापया तथा पुरस्कर्मिक (जिसमें आहारादि देनेके पहिले हाथ बरतन आदि धोया जाय) आहारके लेने से, अदृष्ट स्थान से लाई हुई वस्तु के लेने से, सचित्त पानी के द्वारा गीले हाथ से आहारादिके ग्रहण करने से, सचित्त रजयुक्त आहारादि के लेने से, दाता द्वारा इधर उधर गिराते हुए आहारादि के लेने से, किसी पात्रमें अकल्पनीय वस्तु रक्खी हुई हो उसे निकाल कर उसी पात्र से दिये हुए आहारादि के लेने से, अथवा बिना कारण आहारादि के परिठवने से और ધોવાય) તથા પુર મિક (જેમાં આહારાદિ દેતા પહેલા હાથ, વાસણ આદિ દેવાય) આહાર આદિ લેવાથી, અદષ્ટ જગ્યાએથી લાવવામાં આવેલી વસ્તુને લેવાથી, સચિત્ત પાણીથી ભીંજાયેલા હાથે આહાર આદિ ગ્રહણ કરવાથી, સચિત્ત રજયુક્ત આહાર આદિ લેવાથી, દાતાર દ્વારા આમતેમ ઢોળાતા આહાર આદિ લેવાથી, કેઈ પાત્રમાં અકલ્પનીય વસ્તુ પડેલી હોય તેને ખાલી કરી તેજ પાત્રથી દેવામાં આવેલ આહાર આદિ લેવાથી અથવા વિના કારણે આહાર આદિ પરિડવાથી १-उपसर्गात्मुनोतीति पत्व, यदि त्वत्र परिर्भागार्थकोऽनर्थको या तदा 'परी'-त्यस्य कर्मप्रवचनीयसञ्जयोपसर्गसज्ञाया अभावासत' परस्यसस्य पत्वाभाव एवाऽतएव कचित् 'पारिस्थापनिकी' ति पकाररहितोऽपि प्रयोगो दृश्यते।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy