SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ १७२ आवश्यकत्रस्य पुरः-मिक्षामदानात्पूर्व कर्महस्तधापनादि यस्या सा=पुरस्कमिका तया, 'अदिट्ट हडाए' अष्टम् अनालोक्तिम् आवत-गृहीत यस्या (भिक्षायां) सा, यद्वा अष्टात् स्थानादाहना=मानीता अष्टाहता तया, गृहीतादृष्टवस्तुकये त्यर्थः अत्र हि जीवसम्मिश्रणमर्दनादिनातिचारसम्भवः, 'दगससटडाए' दकमुक, तेन समय-सम्मिश्रित दकसमष्ट तत आइत-गृहीत यस्या सान्दकस मुष्टाहता तया सचित्तजलमिश्रितान्नादिग्रडणिकया हस्तसलग्नजलसयुतया वेत्यर्थ', 'रयससहहडाए' रज =सचित्तधलिकादि, तेन ससृष्ट-युक्त रजःससृष्ट, तत आहत यस्या सारज ससृष्टाहता तया, 'पारिसाडणियाए' परिशाटनदेय वस्तुनो घृतादेविन्द्वादीना भूमौ पातन, तेन निवृत्ता पारिशाटनिकी तया, 'पारिहावणियाए' परि सर्वतोभावेन स्थापन परिष्ठापन-गृहस्थेन अकल्पनीय वस्तु मदानपात्रानि सार्य तत्रैव पात्रे देयवस्तुस्थापन, तेन निवत्ता भिक्षापारिठाप निकी तया', 'ओहासणमिक्खाए' 'ओहासण' इति प्रवचनपरिमापया तथा पुरस्कर्मिक (जिसमें आहारादि देनेके पहिले हाथ बरतन आदि धोया जाय) आहारके लेने से, अदृष्ट स्थान से लाई हुई वस्तु के लेने से, सचित्त पानी के द्वारा गीले हाथ से आहारादिके ग्रहण करने से, सचित्त रजयुक्त आहारादि के लेने से, दाता द्वारा इधर उधर गिराते हुए आहारादि के लेने से, किसी पात्रमें अकल्पनीय वस्तु रक्खी हुई हो उसे निकाल कर उसी पात्र से दिये हुए आहारादि के लेने से, अथवा बिना कारण आहारादि के परिठवने से और દેવાય) તથા પુર નર્મક (જેમા આહારાદિ દેતા પહેલા હાથ, વાસણ આદિ ધાવાય) આહાર આદિ લેવાથી, અદષ્ટ જગ્યાએથી લાવવામાં આવેલી વસ્તુને લેવાથી, સચિત્ત પાણીથી ભીંજાયેલા હાથે આહાર આદિ ગ્રહણ કરવાથી, સચિત્ત મજયુક્ત આહાર આદિ લેવાથી, દાતાર દ્વારા આમતેમ ઢોળાતા આહાર આદિ લેવાથી, કેઈ પાત્રમાં અકલ્પનીય વસ્તુ પડેલી હોય તેને ખાલી કરી તેજ પાત્રથી દેવામાં આવેલ આહાર આદિ લેવાથી અથવા વિના કારણે આહાર આદિ પરિઠવાથી १-उपसर्गात्मुनोतीति षत्व, यदि त्वत्र परिर्भागार्थकोऽनर्थको था तदा 'परी'-त्यस्य कर्मप्रवचनीयसञ्जयोपसर्गसझाया अभावात्तत' परस्यसस्य पत्लाभाव एवाऽत्तएव कचित् 'पारिस्थापनिकी' ति पकाररहितोऽपि प्रयोगो दृश्यते ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy