SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ - मुनितोपणी टीका, प्रतिक्रमणाध्ययनम्-४ पईन्तः 'मगल' मद्गलम्-सफलविनविनाशकत्वान्मङ्गलस्वरूपत्वेन सामानाधिकरण्यमुभयोः, मगलत्वस्य जातेः सर्वेष्वर्हत्स्वेकत्वेनैकवचन मिति मागुक्त न विस्मतव्यम् । 'सिद्धा मगल' निगदस्पष्टमिदम् । 'साहू मगल' मापवो मद्गलम् , साधुपदेनाऽऽचार्यों पायाया अपि लक्ष्यन्ते तेपामपि साधुताऽवच्छेदकधर्मवत्त्वाद, अहंदादिपदव्यारया च नमस्कारमन्त्रे गता । 'केवलिपण्णत्तो धम्मो' केवल केवलज्ञानमस्त्येपामिति केवलिनस्तैः प्रज्ञप्तामरूपितः केवल्पिज्ञप्त', धर्म -श्रुतचारित्रलक्षणः 'मगल' मगलस्वरूपः। 'चत्तारि' चखार' 'लोगुत्तमा' लोकेन्द्रव्यभावरूपेपु उत्तमा' श्रेष्ठा लोकोत्तमाः। 'लोकस्योत्तमाः' इति व्यार यान तु न सम्यक्, निर्दारणपठ्यामेकवचनान्तलस्यासङ्गतेः, 'न निर्दारणे' (२।२।१०) इति समासप्रतिषेपाच । 'अरिहता लोगुत्तमा' अर्हन्तो लोकोत्तमाः । 'सिद्धा लोगुत्तमा' सिद्धा लोकोत्तमाः। 'साहू लोकोत्तमा' साधनो लोकोत्तमा• 'केवलिपण्णनो धम्मो लोगुत्तमो' केवल्पिज्ञप्तो धर्मों लोकोत्तमः । 'चत्तारि' चतुरः, 'सरण' शरणम् 'पवजामि' प्रपये मानोमि चतुर्गतिभ्रमणभयपरित्राणायेत्यर्थात् । 'अरिहते सरण पवनामि' अर्हतः शरण प्रपद्ये । 'सिद्धे सरण पवनामि' सिद्धान् शरण प्रपद्ये । 'केवलिपण्णत्त धम्म सरण पवजामि' केवलिपज्ञप्तधर्मं शरण प्रपये, निगदव्याख्यातमिद सर्वम् |मू० १॥ समस्त विघ्नों के विनाशक होने से मगलस्वरूप है १। वैसे ही सिद्ध मगलस्वरूप हैं २। साधु पदसे यहा पर साबु, आचार्य, उपाध्याय, तीनों का ग्रहण है अत एच अर्थ हुआ कि-साधु, आचार्य तथा उपा याय मगलस्वरूप हैं । केवली प्ररूपित धर्म मगलस्वरूप है ४। ये ही चार लोकमें उत्तम हैं अत एव इन्हीं चारो की शरण को मैं प्राप्त होता हूँ, क्यों कि चतुर्गति-भ्रमण के भय को हटाने वाले ये ही चार हैं ॥ सू० १॥ નાશ કરવાવાળા હેવાથી મગલસ્વરૂપ છે (૧) તેવી જ રીતે સિદ્ધ મગલસ્વરૂપ છે (૨) સાધુ પદથી અહિંયા સાધુ, આચાર્ય, ઉપાધ્યાય, ત્રણેનું ગ્રહણ છે એટલા માટે અર્થ કે સાધુ, આચાર્ય તવા ઉપાધ્યાય મગલસ્વરૂપ છે (૩) કેવળિપ્રરૂપિત ધર્મ મગળસ્વરૂપ છે (૪) એ જ ચાર લેકમાં ઉત્તમ છે એટલે એ ચારેના શરણને હુ પ્રાપ્ત થાઉં છું કારણ કે ચતુર્ગતિ-ભ્રમણના ભયને હટાવવાવાળા એ જ ચાર છે
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy