SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आवश्यकमूत्रस्य - || छाया ॥ चत्वारो मङ्गलम्-अर्हन्तो मङ्गल, सिद्धा महल, साधनो माल, केलि. मासो धर्मों मङ्गलम् । चत्वारो लोकोत्तमाः-अर्हन्तो लोकोत्तमाः, सिदा लोको तमाः, साधयो लोकोत्तमाः, केलिमज्ञप्तो धर्मों लोकोत्तमः । चतुरः शरण प्रपयेअर्हतः शरण प्रपये, सिद्धान् शरण प्रपरे, साधून शरण अपये, केवभिशाप्त धम शरण प्रपये ॥ मू० १.॥ ॥ टीका ॥ 'चत्तारि' चत्वारः, 'गल' -मगलम् मनः श्रुतचारित्रादिरूपी धर्मस्त लाति-आदत्त इति मङ्गलम् , यद्वा. मां गालयति-भवादपनयतीति, मङ्कन मङ्कः भूपण-ज्ञानदर्शनादि त लाति आदत्त इति वा मङ्गलम्, अथवा मझ्यतेमाप्यते हितमनेनेति मङ्गलम् । अत्रैकवचन तु अदादिचतुष्टयनिष्ठस्य मङ्गलत स्यैकत्वेन 'सूत्राणिप्रमाणम्' इत्यादिवत्, तत्र हि प्रमितिकरणतावच्छेदक मूत्रत्वा वच्छिन्नयावत्मत्रनिष्ठमेकमेवेत्यवच्छेदकैकत्वमादायैकवचनप्रयोग, स्पष्टमिदम न्यत्र विस्तरेण । 'चत्तारि' इत्युक, सम्प्रति चतुःपदार्थानाह-'अरिहता' चार मगलस्वरूप हैं, मगल उसको करते हैं जो श्रुत चारित्र रूप धर्म को देनेवाला हो, अथवा मुझ (नमस्कार करनेवाले) को ससारसे पार करने वाला' हो, या मक-जान दर्शन आदि भूषण को धारण करनेवाला' हो, अथवा जिसके द्वारा हितका प्राप्ति हो। इस प्रकार सामान्यतया मगलका निरूपण करके अब चार शब्दसे जो लिए जाते हैं उन का निरूपण करते हैं-अहंत ચાર મગળ સ્વરૂપ છે, મગળ તેને કહે છે કે જે શ્રત ચારિત્રરૂપ ધર્મને દેવાવાળે છે અથવા “મને (નમસ્કાર કરવાવાળાને) સ સારથી પાર કરનારા ય અથવા મડું જ્ઞાન દર્શન વિગેરે ભૂષણને ધારણ કરવાવાળા હોય અથવા જેના દ્વારા હિતની પ્રાપ્તિ થાય, આવી રીતે સામાન્ય પ્રકારે મગળનું નિરૂપણ કરીને હવે ચારથી જે લેવાય તેનું નિરૂપણ કરે છે અતિ-સમસ્ત વિના, १- 'आतोऽनुपसर्गे क ' (३।२।३) इति कमत्यये 'आतो लोप इटी' त्यालोपः। २-मक.-'मकि मण्डने' भौवादिक आत्मनेपदी, सिद्धि प्रपोदरादिपाठाद । ३- 'मङ्गलम्'-गत्यर्थकात् 'मगि' धातोरौणादिकोऽल्च् प्रत्ययः । ५- अन्यत्र व्युत्पत्तिवादादिषु ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy