SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आवश्यकमनस्व । ॥ छाया ॥ चत्वारो मङ्गलम्-अर्हन्तो मगल, सिद्धा महल, साधको मालं, केबलिमासो धर्मों मङ्गलम् । चत्वारो लोकोत्तमाः-अर्हन्तो लोकोतमाः, सिदा लोको समाः, साधयो लोकोत्तमाः, केलिपज्ञप्ती धर्मों लोकोत्तमः । चतुरः शरण प्रपोअईतः शरण प्रपये, सिद्धान् शरण प्रपरे, साधून शरण प्रपये, केवरिभशप्त धर्म शरण प्रपत्र ॥ मू०.१॥ ॥ टीका ॥ __ 'चत्तारि' चत्वार', 'गल' -मङ्गलम्-मद्ग' श्रुतचारित्रादिरूपो धर्मस्त लाति-आदत्त इति 'मङ्गलम् , यहा मा गालयतिम्भपादपनयतीति, मङ्कन मङ्कः भूपण ज्ञानदर्शनादि त लाति आदत्त इति वा मद्गलम् , अथवा मश्यतेपाप्यते हितमनेनेति मगलम् । अत्रैकवचन तु अईदादिचतुष्टयनिष्ठस्य मङ्गलत्व स्यैकत्वेन 'सूत्राणि प्रमाणम्' इत्यादिवत्, तत्र हिममितिकरणतावच्छेदक सूत्रत्वा वच्छिन्नयावत्सूत्रनिष्ठमेकमेवेत्यवच्छेदकत्वमादायैकवचनप्रयोगः, स्पष्टमिदम न्यत्र विस्तरेण । 'चत्तारि' इत्युक, सम्प्रति चतु पदार्थानाह-'अरिहता चार मगलस्वरूप हैं, मगल उसको करते हैं जो श्रुत चारित्र रूप धर्म को देनेवाला हो, अथवा मुझ (नमस्कार करनेवाले) को ससारसे पार करने वालों हो; यो मङ्क-ज्ञान दर्शन आदि भूषण को धारण करनेवाला हो, अथवा जिसके द्वारा हितका प्राप्ति हो। इस प्रकार सामान्यतया मगलका निरूपण करके अब चार शब्दसे जो लिए जाते हैं उन का निरूपण करते हैं-अहन्त ચાર મગળ સ્વરૂપ છે, આગળ તેને કહે છે કે જે અને ચારિત્રરૂપ ધર્મને દેવાવાળા છેષ અથવા મને (નમસ્કાર કરવાવાળાને) સ સારથી પાર કરનારા હોય અથવા મ જ્ઞાન દર્શન વિગેરે ભૂષણને ધારણ કરવાવાળા હોય અથવા જેના દ્વારા હિતની પ્રાપ્તિ થાય, આવી રીતે સામાન્ય પ્રકારે મગળનું નિરૂપણ કરીને હવે ચારથી જે લેવાય તેનું નિરૂપણ કરે છે અહત-સમસ્ત વિના १- 'आतोऽनुपसर्गे क ' (३।२।३) इति कमत्यये 'आतो लोप इटी'-त्यालोपः। २-मक.-'मकि मण्डने' भौवादिक आत्मनेपदी, सिद्धि. प्रपोदरादिपाठाद । ३- 'मङ्गलम्'-गन्यर्थकात् 'मगि' धानोरोणादिकोऽल्च् प्रत्यय । ५- अन्यत्रव्युत्पत्तिवादादिए ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy