SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ मुनितोषणी टीका १४३ पयासयरा 'उत्तम' उत्तम = सर्वोत्कृष्टम्, एतेन जघन्यमध्यमयोर्व्यवच्छेदः | 'दिंतु ' ददतु = वितरन्त्वित्यर्थः । ' उपदेसु निम्मलयरा' क्षालिताखिलकर्म मलत्वाच्चन्द्रेभ्यो निर्मलतमाः= चन्द्रापेक्षयाऽप्यतिशयितनैर्मन्यभाज इति भावः । ' आच्चे अहिय मिथ्यात्वादितिमिरनिनाशकात्युत्कृष्टके वलाऽऽलोकेनाखिललोकालोकप्रकाशकत्वेनाऽऽदित्येभ्योऽप्यधिक मकाशकरा' । 'सागरवरगभीरा ' सागराः समुद्रास्तेषु वर'=श्रेष्ठ' सागरवरः=स्वयम्भूरमणसमुद्रस्तद्वद्गम्भीराः परीपहादिसहनशीलत्वात्प्रशान्तवमाः, 'सिद्धा' सिद्धाः = साधिताखिला भीप्सिताः, 'सिद्धिं ' सिद्धिं नित्तिपटोपलब्धि 'मम' मद्य 'दिसतु' दिशन्तु ददत्वित्यर्थः । " यपि सिद्धाना वीतरागत्वेनाऽऽरोग्यबोधिलाभादिदायकस्व न सघटते तथापि याचन्या भाषया भत्तचुद्रेकादेवमुच्यते इति न काऽपि क्षतिः । से जघन्य और मध्यम को हटाने के लिये 'उत्तम' पद दिया है ॥ सकल कर्ममलों के हट जाने के कारण चन्द्रमासे भी अत्यन्त निर्मल, केवलज्ञानरूपी आलोक (प्रकाश) से सपूर्ण लोकालोक के प्रकाशक होने के कारण सूर्य से भी अधिक तेजवाले, तथा अनेक अनुकूल प्रतिकूल परीपर - उपसर्ग के सहनेवाले होने से स्वयम्भूरमण समुद्र के समान सुगम्भीर सिद्ध भगवान मुझे सिद्धि (मोक्ष) देवें ॥ ७ ॥ सिद्ध भगवान वीतराग है अतएव यद्यपि किसीको आरोग्य बोधिलाभ आदि दे नही सकते तो भी भव्यों की उत्कृष्ट श्रद्वा छे, तेभाथी धन्य भने मध्यभने हावा भरे 'उत्तम' यह मासु छे મકલ કÇમલ દૂર થઈ જવાના કારણે ચન્દ્રથી પણ અત્યન્ત નિર્મૂલ, કેવલજ્ઞાનરૂપી આવેક-(પ્રકાશ)થી સ પૂ લેાકાલેાકના પ્રકાશક હાવાના કારણે સૂર્યથી પણ અધિક તેજવાળા, તથા અનેક અનુકૂળ પ્રતિકૂળ પરીષūા ઉપસર્ગાના સહુન કરવાવાળા હાવાથી સ્વયંભૂરમણ સમુદ્રા સમાન સુગભીરસિદ્ધ ભગવાન મને સિદ્ધિ (મેક્ષ) આપે છ મિદ્ધ ભગવાન વીત્તરાગ છે એ કારણથી ને કે કેઈન આરગ્ય મેાધિલાભ આદિ આપી શકતા નથી તે પણ ભવ્ય છવાની ઉત્કૃષ્ટ શ્રદ્ધાથી આ પ્રકારની ३- 'चदेसु' 'आइचेसु' अत्राऽऽर्पत्वात्पञ्चम्यर्थे सप्तमी ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy