SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ धेवरच भामाश्चतिर विग्रहः, याबस्तयोव्यसमाधिव्याहत्य १४२ भावश्यकमूत्रस्य सनिदानात्मकोऽत आह-'समाडिवर' इति, समाधान 'समाधिः रत्नत्रयोप लब्धिः। अय च समाधिव्यभावभेदाद्विविधस्तत्र ' द्रव्यसमाधिः-शरीरादि सौख्यावाप्तिः, भावसमाधिस्तु रत्नत्रयोपलब्धिस्तयोव्यसमाधिव्याहत्यर्थं वर पदमाह-चरश्वासी समाधिश्चेतिर विग्रहः, यद्वा समा योर्वर समाधिवरस्तम् । समाधिवरश्च भासमाधिरेव, स च सम्यग्ज्ञानादिरस्नत्रयमाप्तिस्वरूप इति तदा नीमनिदानवोधिलाभस्योदयात् सनिदानयोधिलाभव्यवच्छेद', सम्यग्ज्ञानादि रत्नत्रयमाप्तिर्हि मोक्षसाक्षात्कारणमतस्तस्या वेलाया सनिदानवोधिलाभोपक्षयादनि दानवोधिलाभो जायते । समाधिवरोऽपि जघन्यादिभेदैरनेकविधस्तस्मादाह है। इस बात को समझाने के लिए 'समाहिवर' कहा है, समाधि भी द्रव्य-भाव भेदसे दो प्रकारकी है, उनमें से शरीरादि सुख की प्राप्ति रूप द्रव्यसमाधि को हटा कर केवल रत्नत्रय प्राप्तिरूप भावसमाधि का ग्रहण करने के लिए 'वर' पद दिया है अत एव सनिदान बोधिलाभ का निवारण हो गया, क्योंकि ज्ञानादि रत्नत्रय की प्राप्ति मोक्ष का साक्षात् कारण है, इसीलिए इस अवस्था में केवल अनिदान (निधाणारहित) बोधिलाभ रहता है। भावसमाधि भी जघन्य आदि भेदों से अनेक प्रकार की है उनमें ant भोट 'समाहिवर' द छ, समाथि ५ द्रव्य-मा यी २ છે તેમાથી શરીરાદિ સુખની પ્રાપ્તિ રૂપ દ્રવ્યસમાધિને હઠાવીને કેવવ રત્નત્રયીની પ્રાપ્તિરૂપ ભાવસમાધિનું ગ્રહણ કરવા માટે “વર' પદ આપેલું છે એટલા માટે સનદાન બધિલાભનું નિવારણ થઈ ગયું, કારણ કે જ્ઞાનાદિ- નત્રયીની પ્રાપ્તિ માટેનું સાક્ષાત કારણ છે આ માટે એ અવસ્થામાં કેવલ અનિદાન (નિયાણરહિત) બધિલાભ રહે છે ભાવસમાધિ પણ જઘન્ય આદિ ભેદથી અનેક પ્રકારની १- समाधि., सम्+आइपूर्वकात् धा' धातोः 'उपसगे घो कि.' (पा ३।३। ८२ ) इति भावे कि प्रत्यय', आतो लोप इटी'-न्याकारलोप! २- 'वरसमाधि ' पूर्वनिपातमकरणस्य 'समुद्राभ्राद्ध' (पा ४।४।११८) इत्यादिनिर्देशवलेनाऽनित्यत्वावरशब्दस्य पश्चात्मयोग । अत्रत्यादिना 'लक्षणहेत्वो क्रियायाः' (३ । २ । १२६) इत्यादीना ग्रहणम् । ३-'समायोर्वर' अर सप्तमीतत्पुरुष पष्ठीतत्पुरुषस्तु 'न निरणे' (पा २।२।१०) इति प्रतिषेधानात्र भवति ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy