SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ - मुनितोपणी टीका 'सति' शमयति-व्यपनयति कपायमिति 'शान्तिः, यद्वा कर्मसन्ततिसन्तापमालाऽऽकुलाना जनाना शान्तिकरणशीलत्वाच्छान्तिः, शान्तिस्वरूपवाडा शान्तिः, निरावाधमुक्तिरूपशान्तिहेतुत्वाद्वा, स्मरणेन भव्यजनाधिव्याविशान्तिहेतुत्वाद्वा, अथवा वहोः कालाजनपदे वर्तमानस्य दुर्भिक्षरोगोपद्रवादेरस्मिन् भगवति गर्भागते सति शान्तिर्जाता तयोगाच्छान्तिस्तम्, नामैकदेशेन नामग्रहणात्-'शान्तिनाय'-मित्यर्थ. (१६) । 'वदामि' वन्दे-स्तौमि । 'कुथु' कुन्थति-हिनस्ति कर्मशत्रुमिति, कुनाति-मोक्षश्रियमालिगतीति वा कुन्युः, यहा कु-पृथिवीम् उपलक्षणादवादिक च स्तभ्नाति पारयविरक्षतीति कुन्थुः पटकायरक्षकमुनिगणः, त मदोरकमुखवस्त्रिकापारिण भव्यजीवोपकारक मोक्षमार्गप्रचारक महत्त्यामनेक कपायो के नाश करनेवाले, कर्मरूपी सन्ताप से सतप्त प्राणियों को शान्ति प्रदान करने वाले, शान्तस्वरूपी, जिनके स्मरण मात्रसे आधिव्याधि मिट जाती है ऐसे, अथवा गर्भ मे आने पर दुर्भिक्ष तथा महामारी (मरकी) आदि की उपशान्ति हो गई, ऐसे अन्वर्थ नामवाले श्री शान्तिनाय जिनेन्द्र को मै वन्दना करता हूँ ॥१६॥ कर्म-शत्रुओं का नाश कर मोक्ष को प्राप्त करनेवाले, अथवा गर्भ में आने पर जिनकी माताने स्वप्न मे कुन्यु अर्थात् सदोरकमुखवस्त्रिकाधारी, भव्य जीवों के उपकारी, मोक्षमार्ग के प्रचारक - કાને નાશ કરવાવાળા, કર્મરૂપી સતાપથી તપી રહેલા પ્રાણીઓને શાતિ આપવાવાળા, શાન્તસ્વરૂપી જેના સ્મરણ માત્રથી આધિ-વ્યાધિ મટી જાય છે એવા, અથવા ગર્ભમા આવતા જ દુષ્કાલ તથા મરકી આદિ રેગ-ઉપ દ્રની ઉપશાતિ થઈ ગઈ એવા યવાર્થ નામવાળા શ્રી શાન્તિનાથ” જિનેન્દ્રને હુ વદન કરું છું ૧૬ કર્મશત્રુઓને નાશ કરીને મોક્ષને પામવાવાળા, અથવા ગર્ભમાં આવતા જ જેમની માતાએ સ્વપ્નમાં કુન્યુ એટલે દેરાસહિત મુખાસ્ત્રિકા બોધનાર, મેક્ષ માર્ગના પ્રચારક, અનેક દેવ મનુષ્યની વિશાળ પરિષદમાં વિચિત્ર ધર્મોપદેશ દેનાર १- 'शान्तिः अत्र वाहुलकारकरि किन् । २- 'कुन्थु.' भौवादिकादिसार्थकात् कुधि धातो. पक्षे नैयादिकात्सप्रलेपणार्थकात् कुन्यधातोरौणादिक उपत्ययः ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy