SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १३२ আসুন - - - - - स विमलः, अथवा विमलस्वरूपत्वाद्विमलः, अपि वा गर्भस्थस्यास्य जनन्यास्त नुमतिश्च विमला सञ्जाता तदयोगाविमलस्तम् (१३) । 'अणत' मोक्षाधिकर णकनिरवधिस्थितिकलात् अविद्यमानोऽन्तो नाशो यस्यासावनन्तः, यहा अनन्तानि ज्ञानदर्शनादीनि तद्धेतुसादनन्त', कारणे कार्योपचाराद, अपि वाऽनन्त खरूपवादनन्तः । अथवा गर्भस्थस्यास्य भगातो माता स्वप्नेऽनन्ताकारा माला मद्राक्षीनानन्तस्तम् (१४) । 'जिण' जिनम्, प्रागव्याख्यातो जिनशब्दाः । 'धम्म' दुर्गतौ मपततो जन्तून् धारयतीति धर्मः, यद्वा कारणे कार्योपचारा च्छुतचारित्रादिरूपस्य धर्मस्य प्ररूपकतया धर्मस्वरूपत्वाद्वा, अथवा गर्भस्थेऽस्मिन् भगवति जनन्या दानादिरूपे धर्म दृढा मतिरुदिता तद्योगाद्धर्मस्तम् (१५)। अथवा गर्भ मे आने पर जिनकी माता की पद्वि निर्मल हो गई, ऐसे यथानाम तथागुण वाले 'श्री विमलनाथ' को ॥१३॥ अविनाशी पद (मोक्ष) को प्राप्त करनेवाले, अनन्त ज्ञान अनन्त दर्शन आदि आत्मिक गुणो के दाता, अथवा गर्भमें आन पर जिनकी माताने स्वममे अनन्त आकारवाली रत्नमाला को देखा अतएव यथार्थ नामवाले श्री अनन्तनाथ को ॥१४॥ दुर्गति में पडते हुए जीवों के उद्धारक, श्रुत-चारित्ररूप धर्म के उपदेशक, अथवा गर्भ मे आने पर जिनकीमाता की धुद्धि दानादि धर्म में दृढ हुई, ऐसे सार्थक नाम वाले श्री धर्मनाथ को ॥१६॥ સાથે જ જેની માતાની બુદ્ધિ નિર્મલ થઈ ગઈ એવા યથાનામ તથાગુણવાળા " श्री विमलनाथ ने ॥१३॥ અવિનાશી પદ (મેક્ષ)ને પ્રાપ્ત કરવાવાળા, અનન્ત જ્ઞાન, અનન્ત દર્શન આદિ આત્મિક ગુણોના દાતા, અથવા ગર્ભમા આવતા જ જેની માતાએ સ્વપ્નમાં અનન્ત આકરવાની રત્નમાળા દેખી એટલા માટે યથાર્થ નામવાળી "श्री अनन्तनाय" ॥ १४॥ હતિમ પડતા જીના ઉદ્ધારક, શ્રત ચાન્નિરૂપ ધર્મને ઉપદેશક, અથવા ગર્ભમા આવવાથી જેની માતાની બુદ્ધિ દાનાદિ ધર્મને વિષે દૃઢ થઈ, એવા સાર્થક નામવાળા “ શ્રી ધર્મનાથને છે ૧૫
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy