SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ - - - - - १३२ आवश्यकत्रस्य स विमलः, अथवा विमलस्वरूपत्वाद्विमला, अपि वा गर्भस्थस्यास्य जनन्यास्त नुमतिश्च विमला सञ्जाता तद्योगाद्विमरस्तम् (१३) । 'अणत' मोक्षाधिकर णकनिरवधिस्थितिकलात् अविद्यमानोऽन्तो नाशो यस्यासावनन्तः, या अनन्तानि ज्ञानदर्शनादीनि तहेतुखादनन्तः, कारणे कार्योपचाराद , अपि वाऽनन्त स्वरूपलादनन्तः । अथवा गर्भस्थस्यास्य भगवतो माता स्वप्नेऽनन्ताकारा मालामद्राक्षीतेनानन्तस्तम् (१४) । 'जिण' जिनम्, मागव्यारयातो जिनशब्दार्थः । 'धम्म' दुर्गतौ प्रपततो जन्तून् धारयतीति धर्मः, यद्वा कारणे कार्योपचाराच्छ्रुतचारित्रादिरूपस्य धर्मस्य मरूपतया धर्मस्वरूपत्वावा, अथवा गर्भस्थेऽस्मिन् भगवति जनन्या दानादिरूपे धर्मे दृढा मतिरुदिता तोगार्मस्तम् (१५)। अथवा गर्भ मे आने पर जिनकी माता की बुद्धि निर्मल हो गई, ऐसे यथानाम तथागुण वाले 'श्री विमलनाथ' को ॥१३॥ ___ अविनाशी पद (मोक्ष) को प्राप्त करनेवाले, अनन्त ज्ञान अनन्त दर्शन आदि आत्मिक गुणो के दाता, अथवा गर्भमें आन पर जिनकी माताने स्वममे अनन्त आकारवाली रत्नमाला को देखा अतएव यथार्थ नामवाले श्री अनन्तनाथ को ॥१४॥ दुर्गति में पड़ते हुए जीवों के उद्धारक, भुत-चारित्ररूप धर्म के उपदेशक, अथवा गर्भ मे आने पर जिनकीमाताकी बुद्धि दानादि धर्म में दृढ हुई, ऐसे सार्थक नाम वाले श्री धर्मनाथ को ॥१५॥ સાથેજ જેની માતાની બુદ્ધિ નિર્મલ થઈ ગઈ એવા યથાનામ તથાગુણવાળા “श्री विभसनाय "न ॥ १3 ! અવિનાશી પદ (મેક્ષ)ને પ્રાપ્ત કરવાવાળા, અનન્ત જ્ઞાન, અનન્ત દર્શન આદિ આમિક ગુણેના દાતા, અથવા ગર્ભમાં આવતા જ જેની માતાએ સ્વપ્નમાં અનન્ત આક રવાળી રત્નમાળા દેખી એટલા માટે યથાર્થ નામવાળ! શ્રી અનાનાથને ૧૪ દુર્ગતિમા પડતા જીના ઉદ્ધારક, શ્રત ચારિત્રરૂપ ધર્મને ઉપદેશક, અથવા ગર્ભમાં આવવાથી જેની માતાની બુદ્ધિ દાનાદિ ધમને વિષે દૃઢ થઈ, એવા સાર્થક નામવાળા “શ્રી ધર્મનાથ”ને ૧૫
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy