SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका पकृष्टत्ववोधनपूर्वकपरनिष्ठोत्कृष्टत्वपकारकज्ञानानुकूल शिरोनमनादिलक्षणो व्यापारविशेषः । 'सबपावप्पणासणो' सर्वपापप्रणाशनः, सर्वाणि-निखिलानि अष्टावपीत्यर्थः, पम्पनिलमर्थान्मलिनभावमापयन्ति-भापयन्तीति, पे-पातालेऽर्थान्नरकायधोगतो आपयन्ति पापयन्तीति, प-क्षेमम्, आ-समन्तात् पिबन्ति शोपयन्तीति, नरकादिकुगतिपु जीवान् पातयन्तीति, कलुपतभावरजोभिरात्मान 'पाशयन्ति मलिनयन्तीति वा पापानि-ज्ञानावरणीयादिकर्माणि, तेपा प्रमाण नाशन'-वि बसक , 'च' किञ्च, 'सव्वेर्सि' सर्वेषा 'मगलाण' मङ्गलाना-द्रव्यभावभेद भिन्नाना, निरणे पष्ठी, तेन सर्वेषु मङ्गलेवित्यर्थः, 'पढम' प्रथम मुख्यमिति यावत् मङ्गल 'हवइ' भवति-अस्तीत्यर्थः॥१॥ ॥ इति नमस्कारमन्त्रव्याख्या ॥ अपेक्षा अन्य को अन्तःकरण से उत्कृष्ट समझते हुए शिर आदि पाच अगो को झुकाना) आत्मा को मलिन करने वाले, अथवा नरकादि कुगति में पहुचाने वाले, या आत्मकल्याण का नाश करनेवाले सव (आठों) पापों (ज्ञानावरणीयादि कर्मों) का नाश करने वाला, तथा द्रव्य-भावरूप सर्व मगलों में श्रेष्ठ मगलस्वरूप है ॥१॥ ॥ इति नमस्कारमन्त्रव्याख्या ॥ 'एसो' त्याहि मा ५२-परमेष्टिनमा२ (पातानी अपेक्षा અન્યને અન્તકરણથી ઉત્કૃષ્ટ સમજીને મસ્તક આદિ પાચે અને નમાવવુ), આત્માને મલિન કરવાવાળા અથવા નરકાદિ કુગતિમા લઈ જનારા, અથવા આત્મકલ્યાણ નાશ કરવાવાળા સર્વ(આઠ)પાપો(જ્ઞાનાવરણી યાદિ કર્મો)ના નાશ કરનાર તથા દિવ્ય-ભાવ-રૂપ સર્વમ ગલેમાં શ્રેષ્ઠ મગલસ્વરૂપ છે # ૧ ઇતિ નમસ્કાર–મત્ર-વ્યાખ્યા . १- पाशुः=लिः । 'पाशुर्ना न द्वयोरज ' इत्यमरः, सोऽस्यास्तीति पाशुमान , पाशुमन्त कुर्वन्ति पाशयन्ति, 'तत्करोति तदाचष्टे' इति णिचीष्ठवावाद्विमन्तो गिति मतुपा लुक् ततष्टिलोपः।। २- पापशब्दस्य तजनके लक्षणयात्र कर्माष्टकपरत्वम् । - 'नाशन ' नन्धादित्वाकर्तरि ल्यु ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy