SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आवश्यकमूत्रस्य - - - - - अत्राभिधीयते-योऽयमुपदेशक्रमोऽपेक्षितस्तत्र सर्वप्राथम्यमहतामेव, गण धरेभ्यो बईतामेव प्रथममुपदेश, तदितरे गुर्माचार्यादयस्तु केवलमईदुपदिष्टस्यैवानुवदन्त इति यद्यपि तदुपदेशेन सिद्धादयो ज्ञायन्ते तथापि तस्मन्नुपदेशे ते न स्वतन्त्रा अपि खईदुपदेशाधीना एवेति मोक्तोऽहुंदादिक्रम इत्यास्ता विस्तरः।। इत्य नमस्कृत्य तत्फलमाह ॥ मूलम् ॥ एसो पचनमुक्कारो, सबपावप्पणासणो । मगलाण च सव्वेसि, पढम हवइ मगल ॥१॥ ॥ छाया ॥ एप पश्चनमस्कार , सर्वपापप्रणाशन' । मगलाना च सर्वैपा, प्रथम भवति मङ्गलम् ॥१॥ (टीका) 'एसो'-एप-मागुक्तस्वरूप. 'पचनमुकारो' पञ्चनमस्कार', पञ्चा नाम्-अर्हत्मिद्धाचार्योपा यायसर्वसाधुरूपाणा परमेष्ठिना 'नमस्कारः स्वनिष्ठा उत्तर-आचार्य आदि का उपदेश गणधरों के प्रति अरिहन्त भगवानसे किये गये प्रथम उपदेश का ही अनुवाद है स्वतन्त्र नहीं, इसलिये आचार्य आदि के उपदेशसे जो अरिहन्तका ज्ञान होता है उसमें भी कारण अरिहन्त ही हैं, अत एव अरिहन्तको नमस्कार पहले किया गया है। अब नमस्कारका फल करते हैं 'एसो' इत्यादि । यह पचपरमेष्ठियोंका नमस्कार (अपनी ઉત્તર-આચાર્ય આદિને ઉપદેશ ગણધર પ્રતિ અરિહન્ત ભગવાને કરેલા પ્રથમ ઉપદેશને જ અનુવાદ છે, સ્વતંત્ર નથી એ કારણથી આચાર્ય આદિના ઉપદેશથી જે અરિહન્તનું જ્ઞાન થાય છે તેમાં પણ અરિહન્ત જ કારણ રૂપ છે એટલે અરિહન્તને પ્રથમ નમસ્કાર કરવામા આવ્યા છે હવે નમસ્કારનું ફળ કહે છે १- नम पूर्णकात् कृपातो वे घन , 'साक्षात्मभृतीनि च' (१।४।७४) इति नमःशब्दस्प गतिसज्ञाया 'कुगतिपादय ' (२।२।१८) इति समासे 'नमस्पुरसोर्गत्यो ' (८।३।१०) इति नम शब्दस्य विसर्गस्य सत्वम् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy