SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आवश्यकसूत्रस्य - - - - - - - एतेनेर नमस्करणीयत्वमपि सिद्धाना सिद्धम् , अविनश्वरानन्तज्ञानदर्शन मुखवीर्याक्षयस्थितिमभृतिमगुणगुणगणगुम्फिताहतया ध्यानादिवशाहव्यात्मा नन्दोद्रेकोद्भावकत्वेनोपकारित्वात् । णमो आयरियाण' इति, नम आचार्येभ्यः, आ-समन्तात् मर्यादया वा चर्यन्ते परिचर्यन्ते शिष्यादिभिरित्याचार्या. आचार-ज्ञानदर्शनचारित्रतपोवीपेरूप ग्राहयन्तीति, आचिन्वन्ति गृहयन्ति शिष्याणा ज्ञानादीनीति, आचारयन्ति-सम्पा दयन्ति शिष्यैरागमोक्तविधीनिति वाऽऽचार्या.२ । अथवा आमर्यादया चरन्तिगच्छन्तीति, आचारैर्वा चरन्तीत्याचार्याः । यद्यपि शिल्पाचार्य-कलाचार्य सिद्धों को इसलिये नमस्कार किया गया है कि ये अपने अविनाशी अनन्तज्ञान, अनन्तदर्शन, अनन्तसुख, अनन्तवाय, अनन्त अक्षय स्थान आदि उत्कृष्ट गुणोंसे आत्मानन्द के उद्भावक होकर भव्य जीवों के उपकारक हैं। (२) 'नमोआयरियाण' आ-मर्यादापूर्वक शिष्यों से सेवित अथवा शिष्यों को ज्ञान दर्शन चारित्र तप तथा वीर्यरूप आचार की शिक्षा देनेवाले, या उनके ज्ञानादि आचार को घढानेवाले, अथवा ज्ञानाचार आदि की मर्यादामे चलनेवाले आचार्य को नमस्कार हो। यो तो शिल्पाचार्य कलाचार्य और धर्माचार्य के भेदसे સિદ્ધોને એટલા માટે નમસ્કાર કરવામા આવેલ છે કે એ પિતાના અવિનાશી અનતજ્ઞાન, અન તદર્શન, અન ત સુખ, અને તવીર્ય, અનત અક્ષયસ્થાન વિગેરે ઉત્તમ ગુણથી આત્મિક આનદના ઉદ્દભાવક થઈને ભવ્ય જીવો માટે ઉપકારક છે (२) 'नमो आयरियाण' 'आ'=भापूर्व शिष्योथी सेवामेसा मा शिव्याने જ્ઞાન, દર્શન, ચારિત્ર, તપ તથા વીર્યરૂપ આચારની શિક્ષા દેવાવાળા અથવા તેમના જ્ઞાનાદિ આચારને વધારવાવાળા અથવા જ્ઞાનાચાર વિગેરેની મર્યાદામાં ચાલવાવાળા આચાર્યને નમસ્કાર થાય એમ તે શિલ્પાચાર્ય કલાચાર્ય અને ધર્માચાર્યના ભેદથી આચાર્યના १ आहुपसर्गपूर्वकात् चरधातो कर्मणि ण्यत् उपधारद्धि । २ सत्यादिशब्दवन्निरुक्तोक्तरीत्या पृपोदरादिपाठात्पदसिद्धिः । ३ आहुपसर्गपूर्वकात् चरधातो हुलकारकर्तरि ण्यत्मत्यय ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy