SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका सुदुर्लम मुग्वान्तरानन्तगुणित भवति तेपा सुख, सर्वकालसमयावच्छिन्नतया समावितमनन्तवर्गवर्गवर्णित लोकालोकाकाशयोरनन्तप्रदेशेषु परिपूर्णतयाऽनन्तमपि कदाचित्स्याद्देवादिसुख, तथापि न जातु सिद्धमुखेन तुलाधृत, तस्यापरिच्छि. नपरिमाणतया कचिदपि समावेशाभावात् । तचोक्तमौपपातिकमूत्रे "णवि* अस्थि माणुसाणं, तं सोक्ख णवि य सव्वदेवाण। ज सिद्धाण सोक्ख, अव्वावाहं उवगयाणं ॥ १३ ॥ ज देवाण सोक्ख, सव्वद्धापिडिय अणतगुण । ण य पावइ मुत्तिसुह, णताहि वग्गवग्गूहि ॥ १४ ॥ सिद्धस्स सुहो रासी, सव्वद्धापिडिओ जड हवेज्जा । सोऽणतवग्गभडओ सव्वागासे ण माइज्जा ॥१५॥” इति । अनुत्तर विमान पर्यन्त देवों को भी दुर्लभ, तथा अन्य सुखों की अपेक्षा इनका सुख अनन्त गुण है, कारण यह कि देवादिकों के सुख कदाचित् सर्वकाल में स्थायी अनन्त वर्गों के भी वर्गों से गुणित तथा लोक-अलोकरूप दोनों आकाशों के अनन्त प्रदेशों में भरपूर होकर अनन्त भी हो जाये तो मी सिद्धों के सुखों की घरापरी नही हो सकती, क्योंकि अपरिमित होने से सिद्गों के सुख अपार है। એ છે કે દેવાદિકના સુખે કદાચિત સર્વકાળમાં થાયી અનત વર્ગોના પણ વર્ગોથી ગુણિત તથા લેક-અલેકરૂપ બને આકાશના અનત પ્રદેશમાં ભરપૂર થઇને અનત પણ થઈ જાય તે પણ સિદ્ધોને સુખની બરાબરી થઈ શકતી નથી, કારણ કે અપરિમિત હોવાથી સિદ્ધોના સુખ અપાર છે * नाप्यस्ति मनुष्याणा तत्सौरय नापि च सर्वदेवानाम् । यत्सिद्वाना सौग्व्यम् , अव्यावाधमुपगतानाम् ॥१३॥ यदेवाना सौरय, सर्वादापिण्डितमनन्तगुणम् । न च प्राप्नोति मुस्तिसुख, अनन्ताभिर्वर्गवगिताभि (अद्धाभिः) ॥१४॥ सिदस्य सौख्यराशिः, सर्वादापिण्डितो यदि भवेत् । सोऽनन्तवर्गभरत. सर्वाकाशे न मायात् ।। १५॥ तिन्छाया।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy