SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ४६ ॥ टीका || ' णमो अरिहताण, नमोऽरिहद्भयः=घनघातिककर्मचतुष्टयहन्तभ्यः । अत्र 'नमः' शदस्य द्रव्य (हस्तपादादिपञ्चाह ) - भार (मानादि ) - सङ्कोचार्थ कनिपात रूपत्वान्मानादित्यागपुरस्सरशुद्धमनः सन्निवेशपूर्वकः पञ्चाङ्गनमस्कारोऽस्त्वित्यर्थः । नमस्कार्यानाह - 'अरिहताण " इत्यादिना । आवश्यक सूत्रस्य 'अरिहद्भयः' अरीन = ज्ञानावरणीय - दर्शनावरणीय - मोहनीयाऽन्तरा यरूपाणि घातिकर्माणि घ्नन्ति = नाशयन्तीत्यरिहन्तः तेभ्य' । ' अरहताण' इति पाठे 'अर्दद्भय'' इतिच्छाया, अत्र पक्षे विकटभ परम्पराऽटवी पर्यटन परिश्रान्ति नितान्वक्लान्त प्राणिजात निर्भयमार्गप्रदर्शनेन तदिष्टा निर्वृति (मोक्ष) - पुरीं नेतु, यद्वा भव्यजनकर्तृकगुणवर्णनाऽभिवादनादे सुरनिकरसम्पादिताऽशोकाद्यष्टकद्रव्यनमस्कार दो हाथ दो घुटने एक शिर, इन पाच अगों को झुकाना | भावनमस्कार-मान आदि का परित्याग करना । ज्ञानावरणीय दर्शनावरणीय मोहनीय और अन्तराय, इन घातिककर्मरूप शत्रओं का नाश करने वाले, भयङ्कर ससाररूप अटवी मे वार वार भ्रमण अथवा (अर्हद्भयः) करने से व्याकुल નમસ્કાર થાય છે તે બે પ્રકારના છે-(૧) દ્રબ્ય નમસ્કાર એમા દ્રવ્યનમસ્કાર બે હાથ બે છુટી એક માથુ આ ભાવનમસ્કાર, માન વિગેરેના પરિત્યાગ કરવે અને (૨) ભાવ નમસ્કાર પાંચે અગાને ઝુકાવવા જ્ઞાનાવરણીય દર્શોનાવરણીય માહનીય અને અતરાય આ ઘાતિક ક રૂપ શત્રુએ ના નાશ उरवावाणा, अथवा 'अर्हदद्भ्य ' ભયકર સસારરૂપ અટવીમા વાર વાર ભ્રમણુ કરવાથી વ્યાકુલ ભબ્યાને નિ યમાગ તાવીને શિવપુરીમાં પહેાચાડવાવાળા, અથવા ભવ્ય લેાકેાથી કરાએલા ગુણવન અભિવાદન વિગેરેના તથા ઇંદ્રાદિક દેવતાઓએ કરેલા અષ્ટમહાપ્રાતિહાર્યાંથી 1 १ निरुक्तोक्तरीत्या सत्यादिशब्दवत्पृपोदरादित्वात्साधना वोभ्या उपश्च"वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविध निरस्तम्” इति, “यात्रतामेव धातूना लिङ्ग रूढिगत भवेत् । अर्थवाप्यमिप्रेयस्य, स्वावद्भिर्गुणविग्रह " इति च ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy