SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका ४७ प्रातिहार्यरूपाया: सेवायाः शाश्वतिकनिरतिशयमुखस्य चाईति-योग्याभवन्तीत्यईन्तस्तेभ्य'२ । अथवा 'अरहद्भयः । इतिच्छाया, रागादिनिदानभूतमकृष्टविषयसरन्धेऽपि वीतरागत्वादिरूप भाव न रहन्ति न त्यजन्तीत्यरहन्तस्तेभ्य इत्यर्थः । 'अरुहताण' इति पाठे 'अरोद्भया'४ इतिच्छाया, इह पक्षे पक्षीणनिखिलर्मवीजतया कदाऽप्यनुत्पद्यमानेभ्य इत्यर्थः, यदुक्तमौपपातिकम्त्रे-"बीयाण अग्गिदढाण, पुणरवि अकुरुप्पत्ती ण भवइ, एवामेव सिद्धाण कम्मरीए दबढे पुणरवि जम्मुप्पत्ती न भवइ" इति । भगवन्तोऽहन्तोऽपि हि नित्यप्तेजोवायुवनस्पतित्रसफायपट्क भव्यों को निर्भय मार्ग बताकर शिवपुरी में पहुंचाने वाले, अथवा भव्यजनों से किये जानेवाले गुणवर्णन अभिवादन आदि के तथा इन्द्रादिक देवताओं से किये हुए अष्टमहापातितार्यों से युक्त और शाश्वतिक निरतिशय सुख को पानेवाले, या (अरय )-रागादिके कारणभूत प्रकृष्ट विषयों का सवन्ध रहते हुए भी वीतरागत्वरूप अपने स्वभाव को कभी नहीं छोडने वाले, अथवा (अरोहद्भयः) कर्मवीज के दग्ध होजाने के कारण फिर से कभी जन्म नहीं लेने वाले अरिहन्तों को नमस्कार हो। युत मन शायति निरतिशय सुजन भगवावा, अथवा (अरहदभ्यः) शाहिना કારણથી ઉત્કૃષ્ટ વિઘાને સબન્ધ રહેતા થકા પણ વીતરાગત રૂપ પિતાના સ્વરૂપને ध्याश्य नही छ।उना२, अथवा अरोह यः ४ी मणीपान र शथी अर्थ વખત જન્મ નહિ લેવાવાળા અરિહતેને નમસ્કાર હે मरिडत लगवान स्वय पटायनी २क्षा र ४२ मीann'मा इण मा हण' આવા પ્રકારને ઉપદેશ દેવાવાળા તથા ભયકર ભવપર પરાથી ઉત્પન્ન થએલ १ अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यध्वनिश्चामरमासन च । भामण्डल दुन्दुभिरातपत्र, सत्मातिहार्याणि जिनेश्वराणाम् ।।१।। २ योग्यतार्थकादकर्मकात् 'अई' धातोर्लट. शत्रादेशः । ३ त्यागार्थक-'रह'-धातोः शत्रन्तस्य नत्रा समासः । ४-मादुर्भावार्थकस्य रुहयातो शान्तस्य नया समास आपत्वादुगुणाभावश्च । व्याख्यानान्तराणि सभवन्त्यपि लिटत्वादनुपयुक्तत्वानोपेसितानि । * छाया-वीजानामग्निदग्धाना पुनरप्यकुरोत्पत्तिर्न भवति, एवमेव सिद्धाना कर्मवीजे दग्धे पुनरपि जन्मोत्पतिनं भवति ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy