SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ४७ मुनितोपणी टीका मातिहार्यरूपायाः सेवायाः शाश्वतिकनिरतिशयसुखस्य चाईति-योग्या भवन्तीत्यहन्तस्तेभ्य २ । अथवा 'अरहद्भयः' इतिच्छाया, रागादिनिदानभूतपकृष्टविषयसान्येऽपि वीतरागत्वादिरूप भाव न रहन्ति न त्यजन्तीत्यरहन्तस्तेभ्य इत्यर्थः । 'अरुहताण' इति पाठे 'अरोहद्भयः ४ इतिच्छाया, इह पक्षे प्रक्षीणनिखिलफर्मवीजतया कदाऽप्यनुत्पद्यमानेभ्य इत्यर्थः, यदुक्तमौपपातिकमूत्रे-"बीयाण* अग्गिदड्ढाण, पुणरवि अकुरुप्पत्ती ण भवड, एवामेव सिद्धाण कम्मवीए दबढे पुणरवि जम्मुप्पत्ती न भवइ" इति । भगवन्तोऽईन्तोऽपि हि तित्यप्तेजोवायुवनस्पतित्रसकायपट्क भव्यो को निर्भय मार्ग बताकर शिवपुरी मे पहुचाने वाले, अथवा भव्यजनों से किये जानेवाले गुणवर्णन अभिवादन आदि के तथा इन्द्रादिक देवताओं से किये हुए अष्टमहाप्रातिार्यों से युक्त और शाश्वतिक निरतिशय सुख को पानेवाले, या (अरह्य ) रागादिके कारणभूत प्रकृष्ट विपयों का सबन्ध रहते हुए भी वीतरागत्वरूप अपने स्वभाव को कभी नहीं छोडने वाले, अथवा (अरोहद्भयः) कर्मवीज के दग्ध होजाने के कारण फिर से कभी जन्म नही लेने वाले अरिहन्तों को नमस्कार हो। युत भने ति निरतिशय सुमने भगवा, मथवा (अरहद्भ्यः ) साहिना કારણથી ઉત્કૃષ્ટ વિષને સબન્ધ રહેતા થકા પણ વીતરાગત રૂપ પિતાના સ્વરૂપને यरिय नही छ।उना२, अथवा अरोहदभ्यः भभी मनी-पान र शथी अर्थ વખત જન્મ નહિ લેવાવાળા અરિહતેને નમસ્કાર હે मरिहत भगवान स्वय ५८यनी २क्षा ४२ता ४२ता भीत'मा हण मा हण' આવા પ્રકારને ઉપદેશ દેવાવાળા તથા ભયકર ભવપર પરાથી ઉત્પન્ન થએલ १ अशोवृक्ष' मुरपुष्पवृष्टिदिव्यध्वनिश्चामरमासन च । ___ भामण्डल दुन्दुभिरातपत्र, सत्मातिहार्याणि जिनेश्वराणाम् ॥१॥ २ योग्यतार्थकादकर्मकात् 'अहं' धातोर्लटः शत्रादेश। ३ त्यागार्थक-'रह'-धातोः शान्तस्य नत्रा समास' । ४- प्रादुर्भावार्थकस्य रुहधातो शत्रन्तस्य नया समास आपत्वाद्गुणाभावश्च । व्याख्यानान्तराणि सभवन्त्यपि लिटत्वादनुपयुक्तत्वाञ्चोपेक्षितानि । * छाया-वीजानामग्निदग्धाना पुनरप्यड्डरोत्पत्तिर्न भवति, एवमेव सिद्धाना कर्मवीजे दग्गे पुनरपि जन्मोत्पसिन भवति ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy