SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ . . " सुबोधिनी टीका. सूत्र १०४ सूर्याभदेवस्य पूर्व भवजीवनदेशिराजवणनम् २५ .. यति, शब्दयित्वा एवमवादीत-गच्छ खलु चित्र ! त्वं श्रावस्ती नगरी जित. शत्रोः राज्ञ इद महाथ यावत् प्रामृतम् उपनय, यांनि तत्र राजकार्याणि च राजकृत्यानि च राजनीतयश्च राजव्यवहाराश्च तानि जितशत्रुणा साद्ध स्वयमेव प्रत्युत्प्रेक्षमाणो विहरेति कृत्वा विसर्जितः ॥० १०४॥ टीका-तएणं इत्यादि-- - ततः खलु स प्रदेशो राजा अन्यदा . कदाचित् अन्यस्मिन कस्मि श्चित् समये महाथ-महान् विपुलः अर्थः प्रयोजन यस्य स तथा तत' सातिशयप्रयोजनयु कम् महाध बहुमूल्यं महार्हम् अतिशोभन विपुल'= बृहत् राजह -नृपयोग्य प्राभृतम्-उपहारम् सन्जयति-कल्पयति, सज्जयित्वा चित्र' सारथिं शब्दयति आवयति, शब्दयित्वा एवम् वक्ष्यमाणप्रकारेण अवादी-हे चित्र ! त्वं खलु श्रावस्ती नगरौं गच्छ, तत्र-जितशत्रोः राज्ञः कृतेः इदं महार्थी यावत प्राभृतम् उपनयमापय यानि तत्र श्रावत्या राज ___ कार्याणि-राज्ञो रोज्य सम्बन्धीनि कर्तव्यानि राजकृत्यानि-राज्ञःस्वविपयाणि. प्रतिदिवससम्बन्धिकर्तव्यानि. राजनीतयः साम-दण्ड-भेदोपप्रदानरूपाः राज सजाया (सज्जाविता चित्त सारहिं सदावेइ) सजाकर फिर उसने चित्र सारथि को बुलाया (सदावित्ता एवं वयासी) बुलाकर उससे ऐसा कहा (गच्छण चित्ता ! तुम सावस्थि नयरिं जियसत्तस्स रणों इमं महत्थं जाय पाहुड उवणेहि) हे चित्र ! तुम श्रवस्तीनगरी में जाओ वहां जितशत्रु के लिये यह महाप्रयोजन साधक यावत् भेंट दे आओ तथा (जाइ तत्थ राय कजाण य रायकिच्चाणि य रायनीईओ य रायववहारा य ताई. जियसत्तणो सद्धि सयमेव पच्चुवेक्खमाणे विहराहि त्ति कई विसज्जिए) जो वहां पर राजा के राजसंबंधी कर्तव्य हो राजा के अपने प्रतिदिवस के कर्तव्य हो, राजनीति साम, दंड, भेद एवं उपपदानरूप हो एवं राजव्यवहार हो (सज्जावित्ता. चित्त सारहिं सदावेई) तैयार ४शन तो यिन सारथीन मासाव्या (सदावित्ता एवं वयासी) महावीन तेने २मा प्रमाणे घु, (गच्छ चित्ता ! तुम सांवस्थि नयरिं जियसतस्स रणो इम महत्थं जाव पाहुड उवणेहि) ચિત્ર ! તમે શ્રાવસ્તીનગરીમાં જાવ અને જિતશત્રુને આ મહાપ્રજેન સાધક यावत् मेट माथी मावा, तथा (जाई तत्थ रायकज्जाणिं या रायकिच्चाणि य रायनीईओ. य. रायववहारा य ताई जियसत्तुणा सदि सयमेव पच्चुवेवक्खमाणे बिहराहित्ति का विसज्जिए) त्यांना २४ ४६ तव्या હેય, રાજનીતિને લગતી સામ, દંડ, ભેદ અને ઉપપ્રદાનરૂપ-આબતે હેય રાજકૃત
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy