SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ राजनीयसूत्रे व्यवहाराः=राजकृतन्यायाश्च भवन्ति तानि सर्वाणि जितशत्रुणा नृपेण साई स्वयमेव प्रत्युत्प्रेक्षमाणो = निरीक्षमाणो विहर=तिष्ठ इति कृत्वा = इत्युक्तत्वा स चिसारथिस्तेन विसर्जितः ॥ मु० १०४ ॥ मूलम् - तपणं से चित्तं सारही पएसिणा रण्णा एवं बुत्ते समाणे हट्ट - जाव पडिसुणेत्ता तं महत्थं जाव पाहुडं गेव्हइ, पएसिस्स रण्णो अंतियाओ पडिणिक्खमइ, सेयविया नयरीए मज्झ - मज्झेण जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता तं महत्थं जाव पाहुडे ठवेइ, कोडुंवियपुरिसे सदावेइ, सदावित्ता एवं वयासाखिप्पामेय भो देवापिया ! सच्छत्तं जाव जुद्धसजं चाउग्घंटं आसरह जुत्तामेव वेह जात्र पञ्चपिणहा तरणं ते कोडुंबिय पुरिसा तहेव पडिणित्ता खिप्पामेव सच्छत्तं जाव जुद्धसज चाउ ग्घंटं आसरहं जुत्तामेव उबटूवेति, तामाणत्तियं पञ्चपिणंति । तरणं सेचि सारही कोडुंबिय पुरिसाण अंतिए एयमहं जाव हियए पहाए कयवलिकम्मे कयकोउय मंगलपायच्छिते सन्नद्धवद्धवम्मिय. कवए उप्पालिय सरासणपट्टिए पिढगे विजविमलवरचिघपट्टे गहियाउहप्पहरणे तं महत्थं जाव पाहुड' गेण्हइ, जेणेव चोउग्घंटे आसरहे तेणेव उवागच्छइ, चाउग्घट आसरहं दुरुहेइ, वहुहिं पुरिसेहिं सन्नद्धजाव गहियाउहपहरणेहिं सद्धिं संपरिवुडे सको रिंटमलदामेणं छत्तेणं २६ राजकृत न्याय हो, उन सब का जिनशत्रु राजा के साथ निरीक्षण करते रहो. इस प्रकार कहकर चित्रसारथि को उसने विसर्जित करदिया । टीकार्थ स्पष्ट है | ०१०४ ॥ 3 ન્યાય હાય આ બધાનુ' જિતશત્રુ રાજાની પાસે રહીને તમે નિરીક્ષણ કરતા રહેા, આ પ્રમાણે કહીને તેણે ચિત્ર સારથિને જવાની આજ્ઞા કરી, આ સૂત્રના ટીકા સ્પષ્ટ છે, ૫૧૦૪ા
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy