SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ४३२ राजप्रश्नीयस्त्र युक्त इत् र्थः, तथा उच्चारप्रस्त्रवणखेलशिवाणजल्लपरिष्ठापनिकाममिन:-तत्र उच्चारः-पुरीप, प्रस्त्रवणं-मूत्र, खेल:-लेष्मा-उपलक्षणत्वान्निष्ठीवनस्यापि थूकइति भाषाप्रसिद्धस्यापि ग्रहणम् शिवाणं नासिकामलं, जल्ल:-वेदजमलम, एतेषां परिष्ठापनिका, परिष्ठापना-परित्यागः, सैव परिठापनिका, तस्या समितः-सम : गुपयुक्तः, तथा-मनोगुप्तः-मनोगुिप्तस्विधा-तत्र आतरौद्रध्यानानुवन्धि कल्पनाजालवियोगम्पा प्रथमा १, शास्त्रानुसारिणी परलोकसाधिका धर्मध्यानानुवन्धिनी माध्यस्थ्यपरिणतिद्वितीया २, मनोवृत्तिनिरोधन योगनिरोधावस्थाभाविनी आत्मरमणरूपा तृतीग ३, तदुक्त योगशास्त्रे "विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञै मनेागुप्तिरुदाहृता ।१।" इति ।। नाम-आदानभाण्डमात्रनिक्षेपणासमिति है, अर्थात्-प्रतिलेखन, प्रमार्जनपूर्वक प्रवृत्ति से युक्त होना. इसका नाम आदानभाण्डमात्रनिक्षेपणा समिति है। उच्चार नाम-पुरिपका है, प्रस्रवण नाम-मूत्र का हैं, खेल नाम लेप्मा का है; उपलक्षण से थूक का मी यहाँ ग्रहण किया गया है. । शिवागनाम से यहां नासिका का मल गृहीत होता है, (नासामलं तु सिंधाणं इति अमरः)। स्वेदज मेल का नाम-जल्ल है. इनकी परिष्ठापनिका में त्यागमें समित होना, उसका नाम-उच्चारप्रस्रवणखेलशिवाणजल्लपरिप्ठापनसमिति है । मनोगुप्ति-तीन प्रकार की हैं, इनमें-आत रौद्र ध्यानानुवन्धी कल्पनाजाल · का परित्याग वरना इस नाम प्रथम मनोगुप्ति है-१ शास्त्रानुसारिणी-परलोक साधिका-धर्मध्यानानुवन्धिनी. एवं माध्यस्थ परिणतिरूप द्वितीय मनोगुप्ति. है-२. मनोवृत्ति के निरोध से योग निरोधकरनेवाली भाविनी जोआ मरमणरूप गुप्ति है. वह तृतीय मनोगुप्ति है.। योगशास्त्र में कहा हैસમિતિ છે. એટલે કે પ્રતિલેખન, પ્રમાર્જનપૂર્વક, પ્રવૃતિયુકત થવું તે આદાન-ભાંડ માત્ર નિક્ષેપણું સમિતિ છે. પુરીષનું નામ ઉચ્ચાર મૂત્રનું નામ પ્રસ્ત્રવણ, ક્ષેમાનું નામ ખેલ છે. ઉપલક્ષણથી ચૂકતું પણ અહીં ગ્રહણ કરવામાં આવ્યું છે. શિંઘાણ नाभ मही नासि भर भाटे प्रयुत थयछे. (शिंघाण काचपात्रे च लोहनासिक्योर्मिले इति मेदिनी कोषः) स्व मसनु नाम स छ, समनी पश! પનિકામાં-ત્યાગમાં સમિત થવું તેનું નામ ઉચ્ચાર પ્રસ્ત્રવણ ખેલ શિંઘાણુ જલ પરિઝાપન સમિત છે. મને ગુપ્તિ ત્રણ પ્રકારની છે. આમાં આરીદ્રધ્યાનાકુબન્ધી કલ્પનાઓને પરિત્યાગ કરે તે પ્રથમ અને ગુપ્ત છે. શાસ્ત્રાનુસારિણી પરલેક સાધિકા ધર્મધ્યાનાનુબંધિની અને માધ્યસ્થ પરિણતિરૂપ દ્વિતીય અને ગુપ્તિ છે. ૨, મનોવૃત્તિ ના નિધાવસ્થાભાવિની જે આત્મરક્ષણ ગુપ્તિ છે તે તૃતીય અનેગુપ્તિ છે. યેગશાસ્ત્રમાં
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy