SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका . १७४ सूर्याभदेवस्य अगामिभववर्णनम् एवंविधया त्रिविधयाऽपि मनोगुप्त्या युक्त इत्यर्थः, तथा-वचोगुप्तः-वचनगुप्तियुक्तः, वचनगुप्तिश्चतुर्विधा, तथाहि सत्या १, मृषा २, सत्यामृपा ३, असत्यामृषा चेति । उक्तं च 4. "सच्चा तहेव मोसा य, सच्चा- मोसा तहेव य । उत्थी असच्चमोसाय, क्यगुत्ती चउब्विहा । (उत्त० २४२२ गा० ) ० ) इति, छाया - "सत्या तथैव मृपा च, सत्यामृपा तथैव च चतुर्थ्यासत्यमृषा च, चोगुप्तिचतुर्विधा । इति । तथा - काय गुप्तः कायगुप्तियुक्तः, काय गुप्तिस्तु गमनागमनप्रचलनादि क्रियाणां गोपन, सा द्विविधा - चेष्टानिष्टत्तिरूपं १, यथागमं जिसमें - -ल्पना जाल विमुक्त हों, और - समत्व में जो सुप्रतिष्ठित हो - ऐसा मन आत्माराम है- आत्मारूपी उद्यान (बाग) है. इसमें रमण करना मनोगुप्ति है । इस प्रकार की तीन गुप्तियों से मनका युक्त होना इसका नाम मनोगुप्ति से गुप्त होना है । इसी प्रकार से वचनगुप्ति से युक्त होना सो- वचनगुप्ति से गुप्त होना है, वचनगुप्ति चार प्रकार की है, -सत्याबचोगुप्ति - १ मृपावचोगुप्ति - २ सत्यामृपांवचोगुप्ति - ३ और असत्यामृपा चोगुप्ति है - ४ उक्तञ्च – “सच्चा तहेव मोसाय सच्चामोसा तहेवय. । ४३३ उत्थी असच्च मोसा-य वयगुत्ती चउव्विहा - ॥१॥ (उत्त० २४ - २२ गाथा ) कायगुप्ति से युक्त होना इसका नाम - काय गुप्त है -१ गमनाऽऽगमनादिरूप प्रचलनादि क्रियाओं का गोपन करना कायगुप्ति है-२ यह कायति चेष्टानिवृत्तिरूप एवं - यथागम चेष्टा नियमनरूप से दो प्रकार की કહ્યું છે કે જેમાં કલ્પનાજાલ વિમુક્ત હેાય અને સમત્વમાં જે સુપ્રતિષ્ઠિત હાય એવું મન આત્મારામ છે. આત્મારૂપી ઉદ્યાન છે. આમાં રમણુ કરવું તે મનેગુપ્તિ છે. “विमुक्त कल्पनाजाल समत्वे सुप्रतिष्ठितम् । आत्मारामं मनरतज्ज्ञैर्म गुप्तिरुदाहृता ||१|| या लतनी त्राशु गुतिमोथी मनयुक्त थवु तेनुं नाम मनोगुतिथी ગુપ્ત થવુ છે. આ પ્રમાણે વચનગુપ્તથી યુક્ત થવું તે વચનસિથી ગુમ થવું છે. વચનગુપ્તિ ચાર પ્રકારની છે. સત્યામને ગુપ્તિ ૧, મૃષા મનેષ્ઠિ ૨, સત્યાભ્રષામનેગુપ્તિ ૩, અને અસત્યાસૃષામના ગુપ્ત ૪. धुं ; - "सच्चा तहेव मोसाय सच्चा मासा तहेव य । चउत्थी असच्चमे साय वय गुत्तीचउव्विहा ॥१॥ (ઉત્ત૦ ૨૪–૨૨ ગાથા) કાયડુમિથી યુકત થવું તેનું નામ કાયગુપ્ત છે. ૧, गभनाગમન–વગેરે રૂપ પ્રચલન વિગેરે ક્રિયાઓનું ગેાપન કરવું કાયગુપ્તિ છે. ર. આ કાય-ગુસિ ચેષ્ટા નિવૃત્તિરૂપ અને યથાગમ ચેષ્ટા નિયમનરૂપથી એ પ્રકારની હોય છે,
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy