SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. १७४ सूर्याभदेव य आगामिभववर्णनम् छिण्णसेए निरुवलेवे कंसपःईव मुक्कतोए संखे इव निरंजणे जीवे विव अप्पडिहयगई जच्चाणविव जायरूवे आदरिसफलग इव पगडभावे कुम्मे इब गुतिदिए, पुक्खरपत्तं व निरुवलेवे, गगणमिव णिरालंबणे, अणिलो इव निरालए, चंदोइव सोमलेसे, सूरो इव दित्ततेए, सागरो इब गंभीरे, विहग इव र व्यआ विष्पमुक्क, मंदरो इव अप्पकंपे, सारयलिलं इन सुहियए, खग्गिविसाग इव एगजाए, भारंडपक्वीव अप्पमत्ते, कुंजरो इव सोंडीरो, वसभो इव जायत्थामे, सीहो इव दुद्धरिसे, वसुन्धरा इव सव्वफासविसहे' इति संग्राह्यम् । एतच्छाया च-भाषासमित एपणासमित . आदानभाण्डमात्रनिक्षेपणासमितः उच्चारप्रस्त्रवणखेलशिवाणजल्लपरिष्ठापनिकासमितो मनोगुप्तो वचोगुप्तः कायगुप्तो गुप्तो गुप्तेन्द्रियो गुप्तब्रह्मचारी अममः अकिञ्चनः, छिन्नग्रन्थः, छिन्नस्रोताः, निरुपलेपः, कांस्यपात्रीव मुक्ततोयः, शङ्ख इव निरञ्जनः, जीव इव अप्रतिहतगतिः, जात्रकनकमिव जातरूपः, आदर्शफलक उच प्रकटभावः, कूर्म इव गुप्तेन्द्रियः पुष्कर पत्रमिव निरुपलेपः गगनमिव निरालम्बनः अनिल इव निरालयः. चन्द्र डच सोमलेश्यः, सूर इव दीप्ततेजाः, सागर इन गम्भीरः, विहग इव सर्वतो विप्रमुक्तः, मन्दर इव अप्रकम्पः शारदसलिलमिव शुद्ध हृदय:, खजिविषाणमिव एकजातः, भारण्डपक्षीव अप्रमत्तः, कुञ्जर इव शोप्डीरः, वृपभ इच जातस्थामा, सिंह इच दुर्द्धषः, वसुन्धरेव स्पर्शविपहः-इति । तत्र भाषासमित -भाषासमितियुक्तः, एपणाममितः-एपणायां-भक्तायेपणायाम् उद्गमादिदोषवर्जनपूर्वक समितः-समिति युक्तः, विशुद्राहारादिग्रहणान्वेषणोपयोगयुक्त इत्यर्थः । तथा आदानभाण्डमात्रनिक्षेपणासमितः-आदाने ग्रहणे-अस्य भाण्डामात्रयोरित्यनेन सम्बन्धः, प्रत्यासत्तिन्यायात् साहचर्यात देहली दीपन्यायाद् वा, भाण्डस्य-पात्रस्य मात्रस्य-वस्त्रायुपकरणस्य च निक्षेपणायाम्-अवस्थापने समितः-प्रतिलेखनप्रमार्जनपूर्वकं प्रवृत्तिसमिति से युक्त होना इसका नाम भाषासमिति युक्त है,। भक आदि की एषणा में उद्गमादि दोषवर्जनपूर्वक जा समित हे न. इमका नाम एपणासमिति है, अर्थात् विशुद्ध आहार आदि का ग्रहण करने और अन्वेषण करने में उपयोगयुक्त होना, उसका नाम-एपणासमित है। भाण्ड-पात्र मात्र वस्त्रादि उपकरण का निक्षेपण रखने में एवं-अवस्थापन में समित होना. इसका ભકત વગેરેની એષણામાં ઉદ્ગમાદિ દોષવનપૂર્વક સમિત થશે, તેનું નામ એષણ સમિતિ છે. એટલે કે વિશુદ્ધ આહાર વગેરે ગ્રહણ કરવા અને અન્વેષણ કરવામાં ઉપગ યુક્ત થવું તેનું નામ એષણ સમિતિ છે. ભાંડ-પાત્ર માત્ર-વસ્ત્રાદિ ઉપકરણના નિક્ષેપણમાં અને અવસ્થાનમાં સમિતિયુક્ત થવું તેનું નામ આદાનભાંડમાત્ર નિક્ષેપણ
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy