SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३५२ राजश्री एकशा टिकोत्तरासङ्ग करणेन३, चक्षुःस्पर्शे अञ्जलिकरणेन ४, मनस एकत्वकरणेन५, चेत्येव रूपेण अभिगमेन - विनयविधिविशेषेग, वन्दते- स्तौति, नमस्यनि-नमस्करोति वन्दित्वा नमस्थित्वा च एतमर्थ - प्रतिकूलाचरणजनिता राधरूपं भूयोभूयः - चारवारम् सम्यग् विनयेन - प्रशस्तत रविनम्रभावेन श्रामयति मां कारयति । ॥ १५७॥ मूलम् - तए णं केसी कुमारसपणे पएसिस्त रण्गो सूरिकंतप्पहाणं देवीणं तीसे य मह महालयान परिसाए चाउज्जामं परि । तणं से पएसी राया धम्मं मोच्चा निसम्म के सिकुमारसमणं बंदह नर्मसह जेणेव संयविया नगरी तेणेव पहारेत्थ गमणाए । सू० १५८ ॥ उट्टाए छाया - ततः खलु केशी कुमारभ्रमणः प्रदेशिनो राज्ञः सूर्यकान्ता-मुखानां देवीनां तस्यां च महाऽतिमहालय परिषदि चातुयोगं धर्म परिकथयति । ततः खलु स प्रदेशी राजा धर्मं श्रुत्वा निशम्य उत्याग उत्तिष्ठति केशकुमारश्रमणं वन्दते नमस्यति यत्रैव "वेतविका नगरी तत्रैव प्राधारयद् गमनाय ||घू. १५८॥ دا देना, ण अचत्त द्रव्यों का पढ़ित्याग नहीं करना, २ एक शाटिका उत्तरायङ्ग करना - विना सीये वस्त्रसे उत्तरासग करना, है - देखने ही हाथ जोड लेना, और- ५. मनकी एकाग्रता करना ॥ १५७॥ सूत्र - "तएण केसीकुमारसमणे - " इत्यादि ॥ १५८॥ मूलार्थ - "तएम" इसकेबाद "केसीकुमारसमणे" केशीकुमारश्रमणने "पएसिस्स रगोस्सू रिकंतप्पमुहाणं देवीगं तीसेय. महइ महाल गए परिसाए - " प्रदेशी राजा के समक्ष एवं उसकी सूर्यकान्ता आदि प्रमुख गवियों के समक्ष उस विशाल परिपदा में "चाउज्जाम धम्मं " अहिंसा - सत्य - अस्तेय, एवं - अपरिग्रह रूप चातुर्याम धर्मका उपदेय दिया. "तरण से पएसी रावा धम्म सोच्चा પરિત્યાગ કરવા, ૨, અચિત્ત દ્રવ્યેાના પરિત્યાગ નહિં કરવેા, ૩ એક શાટિકા ઉત્તરાસહગ કરવા, ૪ વગર સીવેલા વસ્ત્રોથી ઉત્તરાસગ કરવા. જોતાની સાથે જ હાથ જોડી લેત્રા અને ૫, મનની એકાગ્રતા કરવી ! સૂ. ૧૫૭ ॥ 'सूत्रार्थ - "तएण केसीकुमारसमणे इन्यादि" भूसोर्थ - "त एण" त्यार पछी "केसी कुमारसमणे" शी कुमार श्रम "पए सिस्स रणो सूरिकप्प मुहाणं देवीण तीसे महड़ महाकयाए परिसाए" પ્રદેશી રાજાની સામે તેમજ તેની સૂ કાન્તા વગેરે પ્રમુખ - રાણીએની સામે તે विशाण परिषद्याभां 'चाउज्जाम धम्म" अहिंसा, सत्य, अस्तेय मने अपरिग्रहड्य यातुर्याम धर्मना उपदेश आया. "तएण से पएसी राया धम्म सोच्चा निसम्म
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy