SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका स. १५७ सूर्याभदेवस्य पूर्वभवजीवनदेशिराजवणनम् ३५१ उदिते सति, पुनः कीदृशे तस्मिन ? सहस्ररश्मौ-किरणसहस्रसम्पन्ने दिनकरेदिवसकरणशीले तेजसा-दीप्त्या ज्वलति-देदीप्यमाने सति, अन्तःपुरपरिवारैः राज्ञीपरिवारैः संपरिकृतः- युक्तः सन् अहं देवानुप्रियान् वन्दितु नमस्यितुम्. एतमर्थ-पूर्वोक्तापराधरूपमथ भूयोभूयः-पुनः पुनः सम्यम विनयेन-प्रशस्तनम्रभावेन क्षामयितुम् । इतिकृत्वा-केशिस्वामिने इति निवेद्य यामेव दिशं समाश्रित्य प्रादुर्भूतः तामेव दिशं प्रतिगतः। ततः खलु स प्रदेशी राजा कल्यं-श्वः प्रादुष्प्रभातायो रजन्यां यावत्यावत्पदेन अनन्तरप्रोक्तोरितनपदानां फुल्लोत्पलादीनां सङ्ग्रहो बोध्यः, तदर्थश्च तत्रैव ज्ञेयः। तेजसा ज्वलति इष्टतुष्ट यावत्-यावत्पदेन चित्तानन्दितः, परमसौम स्थितः, हर्षवश विसर्पद्धद -:, इत्येतत्पदसङ्ग्रहो बोध्यः । यथा-येन प्रकारेण कूणिकः-तन्नामा श्रेणिकराजपुत्र औपपातिकसूत्रे वर्णितो निर्गतः, तथैव-तेनैव प्रकारेण निर्गच्छति-स्वभवनान्निःसरति, तन्निर्गमनवर्णनमौषपातिकमत्रतो बोध्यमिति तात्पर्यम् । निर्गत्य अन्तःपुरपरिवारैः संपरिवृतः-वेष्टितः पञ्चविधेनपञ्चप्रकारेण सचितानां द्रव्याणां व्युत्सर्जनेन १, अचित्तानां द्रयाणामव्युत्सर्जनेन२, काल का सूर्य उदित हो गया. तब वह हृष्टतुष्ट यावत् चित्तानन्दित हुवा. परमसौमयित हुवा हर्षवश विसर्पत् हृदयवाला (पत्म आनंदयुक्त हुवा) औपपातिकसूत्र में वर्णित श्रेणिक राजपुत्र कूणिक नरेशकी तरह अपने भवन से निकला. कूणिक नरेश के निकलने का वर्णन औपपातिक सूत्र में किया गया है। निकलते ही वह अन्तःपुर परिवार जनों से परिवेष्टित कर लिया गया. और पांच प्रकार के अभिगम से युक्त हो कर वह प्रदेशी राना केशीकुमारश्रमणकी वन्दना आदि करने के लिये चल दिया. वहां पहुंचकर उसने उनका वन्दना की नमस्कार किया. और स्वकृत तिकूल आचरणजनित अपराधों की बडे विनम्रभावयुक्त होकर क्षमा मांगी. । पांच प्रकारके अभिगम इस प्रकारसे ? सचित्तद्रव्योंका परित्यागकर હૃષ્ટ તુષ્ટ યાવત્ ચિત્તાનંદિત થયે, પરમસીમનાસ્મિત થયે, હર્ષ વિસર્પત હદયવાળા થયે. ઔયપાતિસૂત્રમાં વર્ણિત શ્રેણિક રાજપુત્ર કૃણિક નરેશની જેમ પોતાના ભવનથી તે નીકળે. કૃણિક નરેશના નીકળવાનું વર્ણન ઔપપાતિક સૂત્રમાં કરવામાં આવ્યું છે. બહાર નીકળતાં જ તે અન્તપુર પરિવાર જનેથી વીંટળાઈ ગયો-ઘેરાઈ ગયા અને પાંચ પ્રકારના અભિગમથી યુકત થઈને તે પ્રદેશ રાજ કેશી કુમારશ્રમણની વંદના વગેરે કરવામાં માટે નીકળી પડ્યો. ત્યાં પહોંચીને તેણે તેમને વંદન અને નમસ્કાર કર્યા અને વકૃત પ્રતિકૂળ આચરેણુજ જનિત અપરાધ બદલ તેણે વિનમ્રભાવ યુક્ત થઈને ક્ષમા માંગી. પાંચ પ્રકારના અભિગમ આ પ્રમાણે છે, ૧, સંચિત્ત દ્રવ્યને
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy