SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. १५२ सूर्याभदेवस्य पूर्वभवजीवप्रदेशीराजवर्णनम् ३१९ गम्भीरा, अथ खलु कोऽपि पुरुषः 'ज्योति:-अग्नि च दीप च गृहीत्वा तां-कूटाकारशालाम्, अन्तरता-अत्यन्ताभ्यन्तरे अनुप्रविशति । तस्याः कूटा कारशालाथाः सर्वतः-सर्वदिक्षु, समन्तात्-सर्वविदिक्षु घननिचित्तनिरन्तराणिघन-निविड यथा स्यात्तथा निचितानि-संघातितानि निरन्तराणि-अन्तरर हितानि तानि तथा, अस्य 'द्वारवदनानी'-त्यनेन सम्बन्धः, पुनः निश्छिद्राणि छिद्रर. हितानि द्वारवदनानि-द्वारमुखानि, पिदधाति-आच्छादयति, तस्याः-कूटाऽऽ काटशालायाः बहुमध्यदेशभागे-अत्यन्तमध्यप्रदेशे त प्रदीप प्रदीपयेत्-मज्वालयेत्, ततः खलु स प्रदीपः तां कुटाकारशालाम् अन्तरन्त:-सर्वान्तर्भागेसर्वान्तर्भागावच्छेदेनेति भावः। अवभासयति-प्रकाशयति, उद्योतयतिउत्कर्षेण प्रकाशयति, तापयति-संतप्तां करोति प्रभासयति-घटपटादि दर्शनया प्रकर्षण प्रकाशमाना करोति, किन्तु यहिः-कूटोकारशालाया बहिभांग नो चैत्र-नैव अवभासयति उद्घोतयति तापयति प्रभासयति । अथ खलु स पुरुषः तं पदीपा इट्टर केण-महापिटकेन-श्रावरणविशेषेण 'पिदध्यात्-आच्छादयेच्चेत; ततः खलु सः-पिहितः प्रदीपः तत्-प्रदीपपिधानभूतम् इड्डरकम् अन्तः आभ्यन्तरावच्छेदेन अवभासयति किन्तु इडरकस्य यहि-बहिःप्रदेश नो चैव-नैव खलु अवभासयति तथा कूटाकारशालायाः । यहि नो चैव अचंभासयति, एवम्-अनेन प्रकारेण गोकिलिंजन-गोकिलि जं-गवां भक्ष्यस्थापनकण्डिका: तेन, तथा पक्षिपिटकेन-पक्षिपिटक-पक्ष्या. कारो वंशशिलाकानिर्मितपात्रविशेषः, तेन, तथा गण्डमाणिकाया-गण्डमा. । णिका-धान्यमापनिका, तया, आढकेन, अर्धाढ़केन, प्रस्थकेन, अर्धप्रस्थ केन, कुडवेन, अर्धकुडवेन, आढकादारभ्या कुडवपर्यन्तानि धान्यमापकानि देश. विशेषप्रसिद्धानि पात्रविशेषाणि तैः प्रदीप पिदध्यादिति पूर्वेण सम्बन्धः, तथा चतुर्भागिकया, अष्टभागिकया पोडशिकया द्वात्रिंशत्कया चतुष्पष्टिकयाचतुर्भागिकादि चतुष्पष्टिकापयर्यन्ता मगधदेशप्रसिद्धा एव रसमापकपात्रविशेषास्तैः प्रदीपं पिदध्यादिति पूर्वेणान्वयः, एवं-दोपचम्पकेन-दीपपिधानेन प्रदीप पिदध्यादिति पूर्व गान्वयः, ततः खलु स:-पिहितः प्रदीपः दीपजैसे दीप का एक कोडे (एक घर) में रख दिया जावे तो वह उस कोठे "भर को जहां तक उसका प्रकाश फैल सकता है प्रकाशित करता है और उसी दीपक को यदि मिट्टी के छोटे वतन के अन्दर बन्द कर रख दिया દીપકને એક ઘરમાં મૂકવામાં આવે છે તે સંપૂર્ણ ઘરને જ્યાં સુધી તેને પ્રકાશ જઈ શકે ત્યાં સુધી પ્રકાશિત કરે છે અને તેજ દીપકને જે માટીના નાના વાસણની અંદર મૂકવામાં આવે છે તે તેના અંદરના ભાગને જે પ્રકાશિત કરે છે વગેરે ધગેરે,
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy