SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३९८ जिप्रश्नीयस्त्र हस्तिनः कुन्थोश्च जीवः सम एव । प्रदेशी कथयति-हे भदन्त ! तत्र-हस्तिकुन्थ्योर्मध्ये हस्तितः- हस्तिनमपेक्ष्य, अत्र ल्यव्लोपे कर्मणि पन्चमी कुन्थुः नूनं-निश्चयेनाल्पकर्मतरः-अत्यल्पाऽऽयुरादिरूपकर्मवान् एव, अल्पक्रियतर:अत्यल्पकायिका दिक्रियावान एव, अल्पास्रवतर:-अत्यल्पप्राणांतिपातादिरूपा सववान् एव, एवम्-अनेन प्रकारेण अल्पाऽऽहारनीहारोच्छासनिःश्वासऋद्धि कतरः अल्पधुतिकतरः अल्पशब्दस्य सर्वत्र सम्बन्धात अल्पोहारतर एव अल्पं. नीहारतर एव अल्पोच्छासतर एच अल्पऋद्धिकतर एव, अत्र ऋद्धिः परि'वारादिरूपा ग्राह्या, अल्पधुतिकतर एवेत्यर्थः, धुतिश्च-शरीरकान्तिरूपा । एवं-यथा-हस्तिनमपेक्ष्य कुन्थुग्ल्पतरकर्मत्वादिविशिष्ट उक्तस्तथा, कुन्थुत:कुन्थुमपेक्ष्य हस्ती-महाकर्मतर:-अधिकायुरादिकरूपकम वान्, एव, महाकि. यतर याव यावत्-यावत्पदेन-महास्रवतर एव महानीहारतर एव महोच्छा. .सार एव महर्दिकतर एव महाद्युतिकतर एव' इत्येषां सङ्ग्रहो बोध्यः। इति .. प्रश्ने केशी प्राह-हन्त ! प्रदेशिन् ! हस्तितः कुन्शुरल्पकर्म तर एव कुन्थुतो वा हस्ती महाकर्मतर एव, तदेव-पूर्वोक्तमेव-कुन्थुपक्षे अल्पक्रियतर एव - अल्पास्रवतरः हस्तिपक्षे-महाक्रियतर एव महास्रवतर एवेत्यादि बोध्यम् । इति -हस्ति-कुन्थ्योः परस्परं कर्मादिभेदं श्रुत्वा प्रदेशी तयोर्जीवसाम्ये कोरणं पृच्छति-'कस्मात् खलु भदन्त ! इत्यादि-हे भदन्त ! कस्मात् कारणात् खलु हस्तिनः कुन्योश्च. जीवः सम एव!, केशी पाह-हे प्रदेशिन् ! तद् यथाना-~-मक-यथादृष्टान्तम् कूटाऽऽकारशाला-पर्वतशिखराकारा स्यात्, यावत्-याव "पदेन द्विधातो लिप्ता गुप्ता गुप्तद्वारेति पदानां सङ्ग्रहो वोध्यः, निर्वात कुन्थु का हो चाहे हाथी का हो सब में समानता है एक जीव में असं. ख्यात प्रदेश होते हैं. इन प्रदेशों की अपेक्षा सब समान है. कोई भी • जीव ऐसा नहीं है कि जिसमें इन प्रदेशों की समानता न हो. पूर्वो. पार्जित शरीर नाम कम आदि के द्वारा जिस जीव को जैसा शरीर प्राप्त " होता है। वह जीव उसमें अपने प्रदेशों को संकोच विस्तारवाला बना लेता है. જીવમાં–પછી ભલે તે કુળ્યું ને હય કે હાથીને સમાનતા છે. એક જીવમાં અસં. ખ્યાત પ્રદેશ હોય છે. આ પ્રદેશોની અપેક્ષાએ આપણે વિચાર કરીએ તે બધા જીવો સમાન જ છે. કોઈ પણ આવો નથી કે જેમાં આ પ્રદેશોની સમાનતા હોય નહિ. પર્વોપાર્જિત શરીર નામકર્મ વગેરે વડે જે જીવને જેવું શરીર પ્રાપ્ત થાય છે તે જીવે તેમાં પિતાના પ્રદેશને સંકેચ વિરતાયુકત બતાવી લે છે, દાખલા તરીકે
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy