SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे चम्पकस्य अन्त:-मध्यभागम् अवभासयति उद्द्योतयति तापयति प्रभासयति नो चैवः खलु दीपचम्पकस्य बहिः, नो चैव खल चतुष्टिका नो चैव खलु चतुष्पष्टिकाया बहिः, एवं दीपचम्पकाच्छादितो दीपः, नो चैत्र खलु द्वात्रिंशिकां, नो चैव खलु द्वात्रिंशिकायाः वहिः, इत्यादि पश्चादानुपूर्वक्रमेण यावत् नो चा कूटाफारशालाम्, नो चैव कटौंकारशालाया बहिः अबभासयति उद् योतयति तापयति प्रभासयति' इति योजना कार्या एवमेव-प्रदीपदृष्टान्तानु सारेणैव हे पदेशिन् ! जीवोऽपि यां कांचित्-यादृशीं-पूर्वकर्म निवद्धां-पूर्व.. भवोपार्जितकर्मनिबद्धां योन्दि-तनु निर्वर्तयति-उत्पादयति तो बोन्दिम् असंख्येय असंख्यातैः जीवप्रदेशैः सचित्ता-जीवयुक्तां करोति-सम्पादयति, तो बोन्दि कीदृशीम् ! इति जिज्ञासायामाह क्षुद्रिकाम्-अतिलध्वीम्, महती -विशालाम् वा सचितां करोति' इति पूर्वेणान्वयः । तत्-तस्मात्-दीपदृष्टाः न्तेन जीवस्य पूर्वभवकृतकर्मनिबद्धातिलघुमहाशरीरानुप्रवेशनकारणा,त् हेप्रदेशिन् ! त्वं श्रद्धेहि-मद्वचने श्रद्धां कुरु, यथा-अन्यो जीवः तदेव-पूर्वोक्त-- मेव अन्यच्छरीरम् नो तज्जीवः स शरीरम, इति । ॥ म० १५२ ॥ ' मूलम--तए णं पएसी राया केसि कुमारसमणं एवं वयासी-एवं खल्लु भंते ! मम अजगस्स एसा सन्ना जाव समोसरणं जहातज्जीवो तं सरीरं, नो अन्नो जीवो अन्न सरीरं। तयाणंतरं च णं मम पिउणो वि एसा सण्णा जाव समोसरणं। तयाणंतरं च णं मम जाता है तो वह उसके भीतरी भाग को ही प्रकाशित करता हैं. आदि तो जिस प्रकार से दीपक के प्रकाश में संकोच विस्तार करने का स्वभाव है, उसी प्रकार से जीव में भी अपने प्रदेशों को संकोच विस्तार करने का स्वभाव है. यही सब विषय इस मूत्र में स्पष्ट किया गया है. 'हत्थीउ कुथू' इसका अर्थ है हस्ती की अपेक्षा करके । ऋद्धि शब्द से यहां , परिवारादिरूप ऋद्धि गृहीत हुई हैं ।। सू० १५२॥ તે. જેમ દીપકના પ્રકાશમાં સંકોચ વિસ્તાર કરવાને સ્વભાવ છે તેમજ જીવમાં પણ પિતાના પ્રદેશને સંકુચિત છે વિરતુત કરવાને સ્વભાવ છે. આ બધી વાત આ-- सूत्रमा २५८ ४२पामा मवी छ. 'हस्थी उ कुंथ' या अर्थ 'हाथीनी २५ पेक्षा એ છે. ઋદ્ધિ શબ્દથી અહીં પરિવારદિપ દ્ધિનું ગ્રહણ થયું છે. સૂત્ર ૧૫ર
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy