SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. १२२ सूर्याभदेवस्य पूर्व भवजोवप्रदेशिराजवण'नम् १३१ कनोयः, स स्वकस्यापि जनपदस्य देशस्य करभरवृत्ति-करेण भरः-भरणपोषण', तद्रूपां वृत्ति व्यवहार नो सम्यक् प्रवर्त्तयति, तद् यदि खलु हे देगनुपिय ! प्रदेशिने राज्ञे भवान् धर्म जिनपरूपितम् आख्यायात्-कथयेत् तदा प्रदेशिनो राज्ञः बहुगुणतरम्-इहलोकपरलोकसफलीकरणलक्षण दयादानादिरूपं वाऽत्यन्तगुण भवेत् ! तथा बहूनां द्विपदचतुष्पदमृगपशुपक्षिसरीसृपाणाम्-तत्र-द्विपदाः दासीदासादयः चतुष्पदाः ये मृगा: आरण्याः,पशवः ग्राम्या गोमहिष्यादयः, सरीसृपाः भुजपरिसः-गोधादयः उरःपरिसश्चि सदियः, तेषां बहुगुणतरपालनरक्षणरूपं भवेत् तथा-श्रमणमाहनभिक्षुकाणाम-तत्र श्रमणाः शाक्यादयः,माहना: ब्राह्मणाः, भिक्षुकाभिक्षाजीविनः तेषां च बहुगणतरम् भिक्षालाभरक्षणादिरूपमतिशयगुण भवेत् । तत् यदि खलु भदन्त ! प्रदेशिनो राज्ञो बहुगुणतरं भवेत् तदा तस्य स्वकस्यापि जनपदस्य देशस्य बहुगुणतर योगक्षेमलक्षण भवेदिति ॥ मू० १२२ ॥ हुआ है। ये सब विशेपण १०१ मूत्र में कहे जा चुके हैं। वहीं पर उनका अर्थ भी लिख दिया है। 'बहुगुणतरम्' का तात्पर्य उस प्रदेशी राजा को इस लोक एवं परलोक को सफल करनेरूप बहुगुण वाला अथवा, दयादा. • नादिरूप अत्यन्तगुणवाला होगा। दासीदास आदि द्विपद से, भृगादि चतुष्पद से, ग्राम्य गोमहिप आदि पशुपद से, भुजपरिसर्प गोधादिक, एवं उरः परिसर्प सादिक, सरीसृप पद से गृहीन हुए हैं। इन द्विपदादिकों का पालन रक्षणरूप बहुतरगुणवाला वह धर्मोपदेश होगा. शाक्यादिक श्रमण शब्द से ब्राह्मण माइन शब्द से, तथा भिक्षानीवी भिक्षुक पद से लिये गये हैं। इन सबके लिये भिक्षालाभ एव संरक्षणादिरूप अतिशय गुणवाला वह धर्मोपदेश होगा ॥.१२२॥ વગેરે વિશેષણોનું ગ્રહણ સમજવું જોઈએ. આ બધા વિશેષણે ૧૦૧ મા સૂત્રમાં भावेदा छ. मेनो म पण ते सूत्रमा २५८ ४२वामां मा०ये। छ. 'बहुगुणतरम्' નો અર્થ આ પ્રમાણે છે કે તે ધર્મોપદેશ તે પ્રદેશી રાજાના માટે આ લેકને તેમજ પલેકને સફળ બનાવવા રૂપ બહુગુણવાળો થશે અથવા તે દયા દાન વગેરે રૂપ અત્યંત ગુણવાળે થશે. દ્વિપદથી દાસી દાસ વગેરે ચતુંપદથી મૃગ વગેરે, પશુપદથી ગ્રામ્ય મહિષ વગેરે, સરિસૃપ પદથી ભુજપરિસર્પ ગોધાદિક અને ઉર પરિસર્પ– સપૉદિકનું “સરીસૃપા પદથી ગ્રહણ થયું છે. આ દ્વિપદ વગેરેના માટે પાલન રક્ષણરૂપ બહતર ગુણવાળે તે ધર્મોપદેશ થશે. શ્રમણ શબ્દથી શાક્ય વગેરે, માહન શબ્દથી બ્રાહ્મણ તેમજ ભિક્ષુકપથી ભિક્ષાજવીનું ગ્રહણ કરવામાં આવ્યું છે. આ સર્વના માટે સંરક્ષણ તેમજ ભિક્ષા લાભ વગેરેથી અધર્મોપદેશ અતિશય ગુણવાળો થશે. સૂ૦ ૧રરા .
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy