SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. ११५ सूर्याभदेवस्य पूर्वभवजीवप्रदेशिराजवर्णनम् ९९ - मूलम् - तएणं से केसी कुमारसमणे चितेणं सारहिणा एवं वुत्ते समाणे चित्तस्स सार हिस्स एयम; णो आढाइ णो परिजाणाइ तुसिणीए संचिटइ। तएण से चित्ते सारही केसिकुमारसमणं दो. चंपि तच्चंपि एवं वयासी-एवं खल्ल अहं भंते ! जियसत्तुणा रण्णा पएसिस्ल रपणो इमं महत्थ जाव विसजिए, तं चेव जाव समोसरह णं भंते ! तुब्भे सेयंवियं णयरिं । तएणं से केप्लीकुमारसमणे चित्तेण सारहिणा दोच्चंपिः तच्चंपि. एवं वुत्ते समाणे चित्तं सारहि एव वयासी-चित्ता । से जहानामए वणसंडए सिया किण्हे किण्हो भासे जाव पडिरूवे । से गूणं चित्ता ! से वणसंडे बहूर्ण दुपयचउप्पयमियपसुपक्खीसरीसिवाणं अभिगमणिज्जे ? हता ! अभिगमणिज । तसिं च णं चित्ता ! वणसंडंसि बहवे भिलूगा नाम पावसउणा परिवसाति, जेणं तेसिं बहूणं दुपयचउप्पयमियपसु. पक्खिसरीसिवाणं ठियाणं चेव मंससोणियं आहारेति ! से गूणं चित्तो ! से वणसंडे तेसि णं बहूर्ण दुपय जाव सरीसिवाणं अभिगमणिज्जे ? णो इणट्रे समष्ट्र ! कम्ही ? भंते ! सोवसग्गे । एवामेव चित्ता ! तुझंपि सेयं वियाए णयरीए पएसी नाम राया परिवसइ, अहम्मिए जाव णो सम्म करभरवित्ति पवत्तइ । तं कहंणं अहं. चित्ता ! सेयंवियाए नयरीए समोसरिस्सामि ? ॥सू० ११५॥ छाया-ततःखलु स केशीकुमारश्रमण: चित्रण सारथिना एवमुक्तः सन् चित्रम्य सारथेरेतमर्थ नो आद्रियते नो परिजानाति, तूष्णीकः सन्तिष्ठते। . ततः खलु स चित्रः सारथिः केशिकुमारश्रमण द्वितीयमपि तृतीयमपि
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy