SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ९८ राजप्रश्नीयसूत्रे थत्रौत्र केशीकुमारश्रमणस्तत्र व उपागच्छति, के शिकुमारश्रमणस्य अन्तिके समीपे धर्म शुत्वा सामान्यत आकये. निशम्य-विशेपनो हृद्यवधार्य हृष्टः यावत्-हृष्टतुष्टचित्तानन्दितःप्रीतिमनाः परमसोमनस्यितो हर्प यशविशप दयः अर्थ: स्त्वेषां पूर्व वद् बोध्यः, उत्थया-उत्थानशक्तया गावद-यावत्पदेन-'उत्तिष्ठति,उत्थाय केशिन कुमार श्रपणे विकृत्व भादक्षिगम इनिग करोति,चन्द ने न नस्यति वल्दिता नमस्यित्वा'-इति संग्रात्यम्, एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान्"एवं खलु अहं भदन्त ! जितशत्रुणा राज्ञा' 'प्रदेशिनो राज्ञः समीपे इदं महार्थं यावत-महार्थत्वादिविशेषणविशिष्ट प्राभृतम् उएनय' इति कृत्वाइत्युत्तवा विसर्जितः । तत् तस्मात् कारणात् खल भदन्त ! गच्छाम्यह श्वेतविकां नगरीम् । हे भदन्त ! श्वेतविका नगरी खलु प्रासादीया दर्शक जनानां मनःप्रमोदजनिकाऽस्ति ! एवम्=तथा हे भदन्त ! श्वेतविका नगरी खलु दर्शनीया-पक्षणीयाऽस्ति । हे भदन्त ! श्वेतविका नगरी खलु अभिरूपा-सर्वकालरमणीयाऽस्ति । हे भदन्त ! श्वेतविका नगरी खलु पतिरूपा सर्वोत्तमाऽस्ति । अतो हे भदन्त ! यूयं श्वेत विका नगरी समवसरत आगच्छन-इति ॥ म्० ११४ ॥ मनस्यितो, हर्षवशविसर्प दहृदयः' इन पदों का संग्रह हुआ है. इनका अर्थ पहिले जैसा ही जानना चाहिये, 'उठाए जाव' में आगत गावत्पद से उनि. ष्ठति, उत्थाय केशिन कुमारश्रमण विकृत्व आदक्षिणप्रदक्षिण-करोति, चन्दते, नमस्यति, वन्दित्वा, नमस्यित्वा' इस पाठ का संग्रह हुआ है। दर्शकजनों के मन में प्रमोदजनक है यह. प्रासादीय शब्द का अर्थ है । देखने योग्य है, यह दर्शनोय शब्द का अर्थ है-सर्वकाल रमणीय है वह अभिरूप शब्द का अर्थ है-सर्वोत्तम है यह प्रतिरूप शब्द का अर्थ है।म, ११४। पीतिमनाः, परमसौमनस्थितो, हर्षवश विसर्पदहृदयः' मा पानी सड थ्यो छ. म पनि। म पडेसांना मा समन्व य. 'उठाए जाव' मां रे यावत् ५६ गाव छ तेथी "उत्तिष्ठति, उत्थाय केशिन कुमारश्रमण विकृत्व आदक्षिण प्रदक्षिणं करोति वन्दते नमस्थति, वन्दित्वा, नमस्यित्वा' । पाने। સંગ્રહ થયે છે. દર્શકો માટે જે પ્રદજનક છે-એ પ્રાસાદીય શબ્દનો અર્થ થાય છે. દર્શનીય શબ્દનો અર્થ છે. જેવા યોગ્ય. અભિરૂપ શબ્દનો અર્થ થાય છે જે સર્વ કાળ રમણીય છે તે પ્રતિરૂપ શબ્દનો અર્થ સર્વોત્તમ થાય છે. સૂત્ર ૧૧૪
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy