SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. देवकृतं समवसरणभूमिसंमार्जनादिकम् ६७ ङ्गणं वा यावत् सर्वतः समन्तात् कचग्रहगृहीत करनलप्रभ्रविप्रमुक्तेन दशावर्णेन कुसुमेन मुक्तपुष्पपुञ्जोपचारकलितं कुर्यात् एवमेव ते सूर्याभस्य देवस्य आभियोगका देवा पुष्पवादलकानि विकुर्वन्ति विकृत्य क्षिप्रमेव प्रस्तनितयन्ति मानिता यावत् यो जनपरिमण्डलं न जस्थलज भासुरप्रभूतस्य वृन्तस्थायिनः दशार्द्धवर्णकुसुमरूप जानूत्सेवमानमात्रम् अवधि वर्षे वर्षन्ति after niलागुरुमवर कुन्दुरुष्क तुरुष्कधूपमघमघायमानगन्धोता fter art (रायंगणं वा जाव सव्वओं समता कयग्गहगहिये करयल पभविष्णं दसवणे कुसुमेण मुकपुष्फोवयारकलिय करेजा ) राजाङ्गण को यावत् सत्र तरफ में कवग्रहवत् गृहीत हुए पश्चात् करतल से भ्रष्ट होकर विमुक्त ऐसे पंचवर्ण के पुष्पों से सुशोभित करता है - अर्थात् अचित्त पुष्पराशि से अलंकृत करता है, (एवामेव ते सुरियामस्त देवस्स आभियोगिया देवा पुष्कबद्दलए विव्वति) इसी तरह से सूर्याभदेव के पूर्वोक्त आभि योगिक देवtने पुष्प बार्दलिकों की विकुर्वणा की (विउन्चित्ता खिप्पामेव पयणुतणायंति, पयणुतणाइत्ता जांच जोग्रणपरिमंडल जलययलय भासुरप स विद्वास्स वष्ाकुसुमस्स जाणु से पमाणमेत्तं ओहिं वास वासंति) विकुर्वणा करके शीघ्र ही वे पुष्पवालिक तडतडात करने लगे तडतडात करके यावत् योजनापरिमित उस वर्तुलाकार भूभाग पर प्रभूत एवं भास्वर ऐसे जलन और थलन पंचवर्णवाले कुसुमों कि जो अधोवर्त्तिवृत्त से युक्त जानूत्प्रमाणमात्र तक वरसाकी (वासिना कालागुरु पत्रर कुंदुरुक्क तुरुक्षा समता कयग्गह गहियकरयल पन्भविप्यमुक्केणं दसन्दवणेण कुसुमेr मुकफोत्रयारकलियं करेजा ) शन्लवनना भांगाने यावतु थारे ત્ થી ‘કચગ્રહવત્’ ચૂંટેલા અને ત્યાર પછી ક તલથી પ્રભ્રષ્ટ થઈને વિપ્રમુકત થયેલા એવાં પાંચવર્ણીના પુષ્પોથી સુશા ભત કરે છે એટલે કે ચિત્ત પુષ્પરાશિથી અલંકૃત ४२ छ. (एवमेत्र ते मुरियाभस्म देवरस अभियोगिया देवा पुप्फबद्दलए विउच्च ति) से प्रमाणे सूर्यालदेवता पूर्वोन आलियागिङ देवोगे युग्यवाह सिडनी विश्र्वष्णुारी (निव्वित्ता खिप्पामेव पयणुतणायंति, पयणुतणाड़ता जाव जोयणपरिमंडलं जलय - धलय - भासुरप्पभूयस्स विडोइस्स दसवण्ण कुसुमस्य जाणुस्सेहपमाणमेत्तं ओहिँ वास वासंति विदुर्वा उरीने भट्टी ते पुण्यवाई લિકા તડતડા કરવા લાખ્યા અને તડતડાત કરીને યાવત એકયેાજન જેટલા તે વર્તુલાકાર સાગ ઉપર પુષ્કળ પ્રમાણમાં ભાસ્વર એવાં જલજ અને થલજ પાંચવવાળા પુપાની -કે જે અઘોવતિ વૃન્તથી યુક્ત હતા જાનૃત્સેષ પ્રમાણ (ઘૂંટણ સુધી) જેટલી વ
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy