SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे ७०० चर्मपाणयः इपाग यः खङ्गपाणयः पाशमाणपः नीलमीतातचापचारुचर्मदण्डखड्गपाशधा आत्मरक्षा रक्षोषणाः गुसा गुप्तपालिताः गुस्ता युक्त पालिताः प्रत्येक प्रत्येक समयलो बिनयतः किङ्करभूतास्तिठेन्ति ॥ सू० ९६ ॥ टीका-'तएण सस' इत्यादि-तता वस्तु तस्य मृगस्य देवस्व अपरोत्तरे पधिमोत्तरे दिमागे-वायव्यकोणे तथा-उसरपौरस्स्यै दिग्भागेईशानकोणे च, चततः सामानिकलाहश्या चतुस्सहतसंख्यकाः सामानिकदेवाः चतसृषु भद्रासनसाहखीपु-चतुस्साहस्रसंख्यकेपु भद्रासनेपु निपीदन्ति: उपविशन्ति । ततः खलु तस्य सूर्याभदेवस्य पौरस्त्येपूर्वस्यां दिशि चतस्रः. अग्रमहिध्यः चतुर्यु भद्रासनेषु निधीदन्ति । ततः खलु तस्य सूर्याभदेवस्य दक्षिणपौरस्त्ये अग्निकोणे ग्राभ्यन्तरपरिपदा-आभ्यन्तरपरिपत्सम्बन्धिनः अष्टदेवसाहन या अष्टसपाहतसंख्यका देवा अष्टस्तु भद्रासनेषु अष्टसहस्रसंख्य. केा भद्रासनेषु निषीदन्ति । ततः खलु रस्य सुभदेवस्य दक्षिणे-दक्षिणस्यां दिशि मध्यमायाः परिषदामध्यमपरिपत्सम्बन्धिनो दश देवसाहस या दशसहस्रसंख्यका देवा दशस्नु भद्रासनसाहस्रीपु-दशसहससंख्यकेषु भद्रासनेषु निषीदन्ति । तताखतु तस्य सूर्याभदेवस्य दक्षिणपाश्चात्ये-नऋत्ये कोणे बायायाः परिषदा या परिपत्सम्बन्धिनः द्वादश देवशाहच्या द्वादशसाहस्रसंख्यकाः तीनों स्थानों में नत-ननीभूत तथा इन तीन स्थानों में सन्धानयत्त, एवं चामय अन्त भाग वाले ऐसे धनुपौ को लेकर जिन्होंने अपने२ हाथों में बाणसमूह ले रखा है ऐसे थे (णीलपाणिणो पीतपाणिणो. रत्तपाणिणो, चावपाणिणो, चारूपाणिणो, चामपाणिणो, दंडपाणिण, खग्गपाणिणो, पास पाणिणो नीळपीयरनचावचारुचम्मदंडखग्गपासधरा, अयरक्खा, रक्खोवगा गुप्ता गुसपालिया, जुता जुत्तपालिया, पत्तथर समयओ किंकरभृया चिटति) इनमें कितनेक आत्मरक्षक देवों के हाथ नीलवर्णवाले बाणों के योग से સન્તાયુક્ત અને વજમય અંતભાગી યુક્ત એવાં ધનુષ અને બાણસમૂહ જેમણે धा२५ ४२सा छ वा तेसो सव उता. (णीलाणीगो पातपाणिगो. रत्तपाणिणो. चावपाणिणो, चारूपाणिणो, चम्मपाणिणो, दडपाणिणो, खग्ग पाणिणो, पासपाणिणो, नील-पीय-रत्त-चार-चारुवामदंडखमापासधरा आयरस खा रक्खोवगा गुत्ता गुत्तपालिया, जुत्ता जुत्तवालिया पत्तयं २ समयओविणयओ किंकरक्या चिहति) सभाथी ४८८४ २मात्म२३४ हेवोना हाथ નીલવર્ણવાળા બાણોના યોગથી નીલવર્ણવાળા હતા, કેટલાક આત્મરક્ષક દેના હાથ
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy