SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ . सुबोधिनी टीका सू. ९६ सूर्याभदेवस्य सुधर्मसभाप्रवेशादिनिरूपणम् देवा द्वादश भद्रासनसाहनीपु-छादशसहस्त्र संख्यक भद्रासनेषु निधीदन्ति । ततः खलु तस्य सांभदेवस्य पाश्चात्ये पश्चिमदिशि सप्त अनीकाधिपतयः सप्तसु भद्रासनेषु निषीदन्ति । ततः खलु तस्य सूर्याभदेवस्य प्चतुर्दिशि-चतसृषु दिक्षु षोडश आत्मरक्षदेवसांहस्यः पोडशसहस्रसंख्यका आत्मरक्षक देवा षोडशसु भद्रासनसाहसी-पोडशसहस्रसंख्यकेषु भद्रासनेषु निषीदन्ति, तद्यथा पौरस्त्ये चतस्त्रः साहस्यः-पूर्वश्यां दिशि चतुस्सहस्रसंख्यकाः, दक्षिणे चतस्रः साहस्या दक्षिणस्यां दिशि चतुस्साहनसंख्याका: उत्तरे चतस्मः साहसा या उत्तरस्यां दिशि चतुस्सहरसंख्यकाः,पाश्चात्ये चतस्रः साइस या पश्चिमा दिशि चतुस्सहरसंग्च्चकाः। इत्थ' पोडशसहस्रसंख्यका आत्मरक्षका देवा बोध्या इति । ते खलु आत्मरक्षा देवाः सन्नद्धबद्धर्मित कवचा:-सन्नद्ध-शरीरे आरोपणात् बद्ध---गाढतरबन्धनेन बन्धनात्, चमि. तम्-अङ्गरक्षार्थ सुष्टुतया परिहित कवच यस्ते तथाभूताः, तथा-उत्पीडित शारासनपटिका: उत्पीडिता प्रत्यञ्चारोषणेन नम्री कृताः शरासनपष्टिका शरासनपटिकाः धनुदण्डाः यैस्ते तथाभूताः तथा-उत्पीडिताः स्कन्धे स्थापिता धनुर्दण्डा गैस्ते तपाभूताः, अथवा-पिनगवेयाः परिधृतग्रीवा ऽलङ्काराः, तथा आचिद्धविमलवरचिन्द्रपट्टा:-आबिद्धः परिहितो विमलबरचिन्हप: निर्मल श्रेष्ठचिह्नयुक्तपट्टो यैस्ते तथाभूताः, तथा-गृहीतायुधप्रहरणाः गृहीतानि आयुधानि-धनुरादीन्यवाणि प्रहरणानि-खङ्गादिशस्त्राणि च यैस्ते तथाभूताः, धृतास्थशास्त्रा इत्यर्थः, तथा-त्रिनतानि-त्रिषु स्थाने आदि मध्यावसानेषु नतानि-ननीभूतानि, त्रिसन्धिकानि-आदिमध्यावसानेषु सन्धानयुक्तानि, तथा-वज्रमयकोटीनि-बनमय्यो-वजरत्नमयों कोटी अन्त्यभागी येषां तानि तथोक्तानि धपि प्रगृहा-गृहीत्वा पर्यात्तकाण्डकलापा:-पर्यात्ता गृहीताः काण्डकलापाःयाणसमूहा यैस्ते तथोक्ताः, तथा नीलपाणयः-नीला: नीलवर्णवाले थे, कितनेक आत्मरक्षकदेव के हाथ इसी तरह से पीतवर्णवाले बाणों के योग से पीतवर्णवाले थे, कितनेक आत्मरक्षक देवों के हाथ लालवर्णवाले वागों के योग से लालवर्णवाले थे. किसनेक इनमें चाप हैं हाथों में जिनके ऐसे थे, कितनेक चारु नागके प्रहरण से युक्त हैं हाथ जिन्हों के ऐसे भी थे कि जिनके अंगुष्ठ और अंगुलियां आच्छादकचर्म આ પ્રમાણે પીતવર્ણવાળા બાણોના ગથી પીતવર્ણવાળા હતા, કેટલાક આત્મરક્ષક દેના હાથ લાલવર્ણવાળા બાણેના રોગથી લાલવણુંવાળા હતા. એમાંથી કેટલાક હાથમાં ચાપ (ધનુષ) ધારણ કરેલા હતા, કેટલાક ચારુ નામક પ્રહરણથી યુક્ત છે, હાથ જેમના એવા હતા. એમાંથી કેટલાક એવા પણ હતા કે જેમના અંગુષ્ઠ અને આંગળીઓ આચ્છાદક ચર્મથી યુક્ત હતાં. કેટલાક એવા પણ હતા કે જેમના હાથમાં
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy