SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे तैलसमुद्गकहस्तगताः कोण्ठसमुदगकहस्तगताः पत्रसमुद्गकहस्तगताः चोयकसमुदगकहस्तगताः, तगरजमुदगकहस्तगताः एलासमुद्गकहस्तगताः हरितालसमुदाकहस्तगताः हि लकममुगकहस्तगताः मनःशिलासमुद्गकहस्तगताः अञ्जनसमुद्गहस्तगताः' इति संग्राह्यम्, तथा-धूपकटुच्छुकहस्तगताः, एता. दृशाः सन्तः हप्तुष्ट-यावद- हृदया: हतुष्टचित्तानन्दिताः प्रीतिमनसः परमसौमनस्थिताः हवश विसर्पदयाः सर्वतः समन्तात् आधावन्ति विशेषतो धान्ति परिधाचन्ति परिपाच्या धावन्तीति ।। मू. ८७ ॥ मूलम्-तएणं तं सूरियाभं देवं चत्तारि सामाणियसाहस्लीओ जाव सोलसआयरक्खदेव साहस्सीओ अण्णे य बहवे सूरियाभगयहाणिवत्थव्वा देवा य देवीओ य महया महया पदाभिसेएण अभिसिचंति, अभिसिंचित्ता पत्तेयं पत्तेय करयलपरिग्गहियं सिरसा. व मत्थए अंजलि कटु एवं वयासी-'जय जय नंदा ! जय जय भद्दा ! जय जय नंदा ! #इं ते, अजियं जिणाहि, जिय च पालेहि जियमझें वसाहि इंदो इव देवाणं, चदो इव ताराणं, चमरो इव असुराणं, धरणो इव नागाणं, भरहो इव मणुयाणं, बहुइं पलि. ओवभाई बहूई सागरोवमाई, बहूइ पलिओवमसागरोमाइं, चउण्हं लेकर भ्रान्त सभ्रान्त नामतक नाटक पदों का अर्थ ४८वे सूत्र की टीका में लिखा गया है मो वहां से जानना चाहिये उत्कृष्ट का शब्द का अर्थ हर्षध्वनि है। 'उत्पल हस्तगना' के साथ जो या त पद पाया है-उससे पदाहात गताः, कुमुदहस्तगताः, नलिनहस्तगताः, सुभगहस्तगताः, सोगन्धि. क.हस्तगता:” आदि पाठ से लेकर "अञ्जन समुद्गकहस्तगताः" इस अन्तिमपाठ तक के पदो का ग्रहण हुआ है । सू० ८७ ।। નામ સુધીના નાટક સંબંધી પદે અર્થ ૪૮ મા સુત્રની ટીકામાં કરવામાં આવ્યું छ. १८ शहने। म पनि छ. 'उत्पलहस्तगता' नी साथे याक्तूप छ. तेथी "पद्महस्तगताः, कुमुदहस्तगताः, नलिनहस्तगताः, सुभगहस्तगताः, सौगंधिकहस्तगताः” कोरथी भासन "अजनसमुदगकहस्तगताः' मा . सुधीना पहनु अY समानणे. ॥ सू. ८७ ॥
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy