SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. ८७ सूर्याभविमानस्य देवकृतसज्जीकरणादिवर्णनम् ६०५ वन्ति-महता शब्देन निष्ठीरन्ति, केचिद् धचन्ति='धक्' इति शब्द कुर्वन्ति, केचित् स्वानि स्वानि=स्वकीयानि स्वकीयानि नामानि कथयन्ति. वदन्ति, केचिच्च देवाः चत्वापि कुर्वन्ति । तथा-केचिद देवसन्निपात देवलमूह कुर्वन्ति, केचिद् देवोद्योत-देवप्रकाशं कुर्वन्ति, केचिद् देवोत्कलिकां-देवसंवा 'भीड' इति भाषाप्रसिद्ध कुन्ति , केचिद् देवकहकहकं देवकोला हलं कुर्वन्ति केचिद् देवदुदुइक-देवलम्वन्धिकं 'दुहदुह' इत्यनुकरणात्मक शब्द कुर्वन्ति, केवित्-चैलोलेप बनवणं कुर्वन्ति, तथा केचिच्च देवाः देवसन्निपातादि-चैलोन्क्षेपान्त सत्र कुर्वन्ति । तथा केचिदेवाः उत्पल हस्तागताः-उत्पल चन्द्रविकासिकमल हस्तगत रस्थित थेषां ते तथा भूताः, यावत्-धावत्पदेन-'पद्महस्तगताः कुमुदहस्तमनाः नलिनहस्तगताः सुभगहस्तगताः सौगन्धिकहस्तगता: पुण्डरीकहस्तगता महापुण्डरीकहरतगताः' इति संग्राह्यम्, तथा-शतसहस्रपत्रहस्तगताःकर स्थित शतपत्र व मल सहस्रपत्र कमलाः, तथा-केचिद देवाः कलशहस्तगत करधृतकलशाः, यावत्-यावत्पदेन-भृङ्गारहस्तगताः आदर्शहस्तगताः स्थालीहस्तगताः पात्र हस्तगताः सुप्रति ठान हस्तगताः रत्नकरण्डकहस्तगताः पुष्पच हरीहप्तगताः मालपच हस्तगता: चूर्ण चरीहस्तगताः गन्धचङ्गेरीहस्तगताः वत्रचङ्गरी हस्तगताः आभरणचारीहस्नगताः सिद्धार्थच ङ्गेरीहस्तगताः लोमरीहस्तगताः पुष्पपटलकहरतगताः माल्यपटलकहस्तगताः चूर्णपटलकहस्तगताः गन्धपटलकहस्तगताः वस्त्रपटलकहस्तगताः आभरणपटलकहस्तगताः सिद्धार्थ कपटलकाहस्तगताः लाभहस्तपटलक हस्तगताः सिंहासनहस्तगताः छत्रहस्तगताः चामरहस्तगताः चन्दनचर्चित कलश माङ्गलिक होते हैं अतः वं गृहान्त के चतुप्कों में स्थापित किये गये थे. तोरण नाम बहिौर का है। "भाज्यन्ति" क्रिया पद का अर्थ "करते हैं" ऐसा है। मृदङ्गादिक बाजों का नाम तत, वीणादिफ बाजों का नाम वितत कांस्य तालादिक का नाम घन, एवं श्यादिक बाजों का नाम शुधिर है । "उक्षिप्त" आदि चार प्रकार के जाने का अर्थ ४८ सूत्र में अर्थ लिखते समय लिखा जा चुका है। दुलनाटयविधि से ખૂણાઓમાં તેમની સ્થાપના કરવામાં આવી હતી. તોરણ બહારના દ્વારનું નામ છે. "भाजयन्ति" या५२ छ तना मथ '४२ छ' मेवा थाय छे. भृह वगैर વાજાઓનું નામ તત, વીણા વગેરે વાજાઓનું નામ વિતત, કાંચતાલાદિકનું નામ ધન, અને વંશ્યાદિકનું નામ શુષિર છે. “ઉક્ષિપ્ત વગેરે ચાર જાતના સંગીતને અર્થ ૪૮ મા સત્રમાં સ્પષ્ટ કરવામાં આવ્યા છે. દ્રત નાટયવિધિથી માંડીને બ્રાંસંબ્રાત
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy