SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ १०१८ राजप्रश्नीयसूत्रे तथा-तेपो खलु महेन्द्रध्वजानामुपरि अष्टाट-अष्टाष्टसंख्यकानि स्वस्तिकादीनि मङ्गलकानि, ध्वजाः, छन्नातिच्छत्राणि च बोध्यानि। तथा- तेषां खलु महेन्द्र. ध्वजानामेकैकस्य पुरतः अग्रे प्रत्येकं प्रत्येकर एकैका नन्दा-नन्दाभिधाना पुष्करिणी विज्ञेया। ताः खलु नन्दाः पुष्करिण्यः एकं योजनशतम्-एकशत. योजनप्रमाणा श्रायासेन येण, पञ्चाशद् योजनानि-पञ्चाशद्योजनप्रमाणा विष्कम्भेण-विस्तारेण, दश योजनानिदशयोजनप्रमाणाः उद्वेधेन गाम्भीर्येण, तथा-अच्छा याबद् वर्णकः-यावत्पदेन-लक्षणाः रजतमयकूला इत्यादिरूपो वर्णकग्रन्थः पञ्चपष्टितममक्तो बोध्या, यावत्-तासु नन्दासु पुष्करिणीषु मध्ये अप्येकका कतिपयाः प्रकृत्या-स्वभावेन उदकरसेन जलास्वादेन युक्ताः प्रझताः। तथा-तासु नन्दापुष्करिणीषु प्रत्येकं प्रत्येकम् एकैका पुष्करिणी पायरवेदिकापरिक्षिप्ता: पद्मवर वेदिकाभिः परिवेष्टिता, पद्मवरवेदिकावर्णनमेकसप्ततिवमसूत्रेऽवलोकनीयम् । तथा-प्रत्येकं प्रत्येकं नन्दा पुष्करिणी वनपण्डपरिक्षिप्ताबनसमूहपरिवेष्टिता च वोध्या। वनपण्डवर्णनं द्वापठिसूत्रत आरभ्याष्ट पष्टितमसुत्रपर्यन्तं विलोकनीयम्, तथा-तासां खलु नन्दापुष्कदिरिगोनाम् एकैकस्या नन्दापुष्करिण्याः त्रिदिशि-दिक्त्रये त्रिप्तोपानप्रतिरूपकाणि-त्रयाणां सोपानानां समाहारस्त्रिसोपान=सोपानपतित्रय, तस्य बहुत्वे त्रिसोपानानि, तान्येव प्रतिरूपकाणि विशिष्ट रूपयुक्तानीति त्रिसोपानप्रतिरूपकाणि विशिष्टरूपयुक्तानि लोपानपतित्रयाणि, प्रज्ञप्तानि । त्रिसोपानप्रतिरूपकाणां वर्णकावर्णनपदसमूहो द्वादशमूत्रोक्तयानविमानवर्णनगतपदसमूहवद् बोध्यः। तथा-तेषां त्रिसोपानप्रतिरूपकाणां पुरोवर्तीनि तोरणानि, तोरणोपरि विद्यमाना ध्वजाश्छत्रातिच्छत्राणि च पूर्ववद् बोध्यानीति ॥ मू० ७४ ॥ का और सब कथन मूलार्थ के जैसा ही हैं । नंदा पुष्करिणियों के वर्णम में जो (अच्छाओ जाव वण्णओ) यह "जाव" पद आया है उससे यहां 'लक्ष्णाः रजतमयकूलाः' इत्यादिरूप वर्णन पाठ लिया गया है यह पाठ ६५ वे सूत्र में आया हैं, पद्मवरवेदिका का वर्णन ७१ वें सूत्र में किया गया है। वनपण्ड का वर्णन ६२ वें सत्र से लेकर ६८ वें सूत्रतक किया जाव वण्णओ' 'जाव' ५६ पाव छ. मेथी मी "लक्ष्णाः रजतमयकूला:' વગેરે રૂપ વક પાઠને સંગ્રહ સમજ જોઈએ. આ પાઠ ૬૫ મા સૂત્રમાં આવેલ છે. પદ્મવર વેદિકાનું વર્ણન ૭૧મા સૂત્રમાં કરવામાં આવ્યું છે. વનખંડનું વર્ણન ૬૨ મા સૂત્રથી માંડીને ૬૮ મા સૂત્ર સુધી કરવામાં આવ્યું છે. ત્રિપાન પ્રતિરૂપકેનું -
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy