SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी रोका. सू. ७४ स्तूपवर्णनम् ५६७ मृष्टाः - खरशाणया घृष्टपापाणखण्डमिव प्रतीयमानाः, मृष्टाः - सृष्टा इव मृष्टाः - सुकुमारशाणया चिकणीकृत प्रस्तरखण्डमिव प्रतीयमानाः, सुप्रतिष्ठिताः इपदपि चलनाभावात् सुस्थिराः, वज्रमयादिसुप्रतिष्ठितान्तशब्दानां विशेषणसमासः । अत एव विशिष्टाः = अन्यध्वजापेक्षया श्रेष्ठाः, तथा अनेकवर पञ्चवर्णकुट भी सहस्रपरिमण्डिताभिरामाः - अनेकाः - अनेकप्रकारिकाः वराः=श्रेष्ठाः पञ्चवर्णाःया कुटभ्यो=लघुपताकाः, तासां सहस्रेण परिमण्डिताः सुशोभीताः अत एव - अभिरामाः = मनोज्ञा:, तथा - बालोदूत विजय वैजयन्तीपताकाः- वातेन उताः=कम्पिताः वैजयन्त्यः = बहद्ध्वजाः पताकाः = घुध्वजाश्च येषु ते तथा पवनकम्पितवैजयन्तीपायुक्ता इत्यर्थः तथा छत्रातिच्छत्रकलिताः छत्रो परिस्थाध्यमानच्छत्रैर्युक्ताः तुङ्गाः-उच्चाः, अतएव गगनतलाभिलङ्घमानशिखराः गगनतलम्=आकाशतलम् अभिलङ्घमानानि = उद्गच्छन्ति इव शिखराणि येषां ते तथा-आकारातलस्पर्शि शिखरयुक्ता मासादीया यावत् प्रतिस्पा व बोध्याः। गये पत्थर की तरह एक से हैं, और सुकुमार शाण से चिकने किये गये पत्थर की तरह चिकने हैं, अपने स्थान से जरा भी नहीं चल सकने के कारण सुप्रतिष्ठित हैं, और इसी से ये सुस्थिर हैं । अन्य ध्वजाओं का अपेक्षा इन्ही सब कारणों को लेकर ये श्रेष्ठ कहे गये हैं । ये सब महेन्द्रध्वज अनेक हजारों छोटी २ सुन्दर ध्वजाओं से मण्डित हैं. अतएव बडे सुहावने लगते हैं, इनमें जो विजय वैजयन्ती बृहद्ध्वजाए (बडीध्वजाएं) और लघु ध्वजाएँ (छोटी ध्वजाएँ) लगी हुई हैं. वे वायु से कंपित होने पर बडी मनोज्ञ प्रतीत होती हैं । इन सब के ऊपर छत्रातिच्छत्र-छत्रों के ऊपर भी छत्र लगे हुए हैं ये तुङ्ग उच्च हैं । अतएव ऐसे मालूम पडते हैं कि मानों इनके अग्रभाग गगनतल को ही उल्लङ्घन कर रहे हैं इत्यादि आगे - પથ્થરાને લીસા કરનારા મંત્રથી ઘસેલા પથ્થર જેવા લીસા છે. પેાતાના સ્થાન ઉપરથી સહેજ પણ ચલિત થતા નથી એટલા માટે તે સુપ્રતિષ્ઠિત છે અને એથી જ તે સુસ્થિર છે. ખીજા ધ્વજોની અપેક્ષાએ આ બધા કારણેાથી એએ શ્રેષ્ઠ કહેવાય છે આ બધા મહેન્દ્રો ઘણી સેકડા નાની નાની સુદર ધ્વજાઓથી મતિ છે. એથી એએ ખૂબજ રમ્ય લાગે છે. એમનામાં જે વિજય નૈજયંતી મહતૢ ધ્વજા (માટી ધ્વજાએ) અને લઘુજાએ (નાની ધ્વજાએ) છે. તે પવનથી પિત થઈ તે એકદમ રમ્ય લાગે છે. આ બધાની ઉપર છત્રાતિ ંત્રા છત્રાની ઉપર પણ છત્રો છે. એએ તુંગ-ઉંચા છે. એથી આકાશને એમના અગ્રભાગા ઓળંગતા હોય તેમ લાગે છે.. शेष मधु स्थन भूसार्थ नेवुन छे. नहा पुण्डरिश्रीगोना वार्जुनमां ? 'अच्छाओ
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy