SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. ६८ वनषण्डस्थितप्रासादावत'सकवर्ण नम् कनकमयशिखरयुक्ता इत्यर्थः । तथा-विकसितशतपत्रपुण्डरीका:-विकसितानि= प्रफुल्लितानि शतपत्राणि-सामान्यकमलानि पुण्डरीकाणि-श्वेतकमलानि च चित्रितत्वेन द्वारादौ येषां ते तथा-शत पत्रपुण्डरीकचित्रसुशोभिनद्वारादियुक्ता इत्यर्थः। तथा तिलकरत्नाई चन्द्रचित्रा तिलकरत्ननि भित्यादिषु रत्नमय तिलकानि, अर्द्धचन्द्रा: अर्द्धचन्द्राक्तयश्च द्वारादौ सन्ति येषां ते लथा-भिन्त्यादिषु निमितेः तिलकरत्नैः, द्वारादौ निर्मिताभिश्चन्द्राकृतिभिश्च संयुक्ता इत्यर्थः । तथा-नाना. मणिदामालना-नाना अनेकविधानि मणिदामानि-मणिमयानि माल्यानि, तैः अलकृताः सुशोभिताः। अन्तर्बहिश्च लक्षणा चिकणाः। तपनीयवाल कापस्तटा:-तपनीयवालुकानां स्वर्णमयसिकतानां प्रस्तटः अन्तरालभागो येषु ते तथा स्वर्णमयवालुकानिर्मितान्तरालभागयुक्ता इत्यर्थः । तथा-मुखस्पर्शाः मुखजनकस्पर्शवन्तः, सश्रीकरूपा:-शोभासम्पन्ना, मासादीया-दर्शकजनमन:प्रमोदजनकाः, दर्शनीयो:-प्रेक्षणीयाः, अभिरूपाः सर्वकालरमणीयाः प्रतिरूपा:=सर्वोत्तमाश्च बोध्या इति । तथा-बहुसमरमणीयभूमिभागः बहुसमरमद्वार आदिकों पर प्रफुल्लित सामान्य कमल एवं पुडिरीक-श्वेत कमल चित्रित हैं-अतः इनसे इनके द्वार बडे मुहावने प्रतीत होते हैं. भित्ति आदिकों पर निर्मित तिलकरत्नों से एवं द्वार आदिकों पर बनी हुई चन्द्रा कृतियों से ये सब संयुक्त है। तथा नानामणियों द्वारा निर्मित दामों से मालाओं से-ये सुशोभित है भीतर बाहर ये सब तरफ चिकने हैं. इनके अन्तराल स्वर्णमयबालुकाओं के बने हुए है. इनके स्पर्श सुखजनक हैं ये सब सश्रीक रूपवाले है, अर्थात् शोभासंपन्न है, दर्शनीय है-प्रेक्षणीय हैं, प्रासादीय है-दर्शकजनों के मनोमोदक हैं, अभिरूप-सर्वकालरमणीय हैं और प्रतिरूप-सोनम हैं । यहां बहुपमरमणीय भूमिभाग का वर्णन और પંડરીક–કત-કમળ–ચિત્રિત છે. એથી એમના દ્વારે અતીવ સોહામણા લાગે છે. ભીંત વગેરે ઉપર નિર્મિત તિલકરત્નથી અને દ્વાર વગેરે ઉપર બનાવ વામાં આવેલી ચદ્રાકૃતિઓથી આ સ યુકત છે. તેમજ અનેક મણિઓ વડે બનાવવામાં આવેલી દામે-માળાઓથી એઓ સુશોભિત છે. એઓ બધા અંદર બહાર એકદમ લીસા છે. એમના અંતરાલે સ્વર્ણની રેતીથી બનાવવામાં આવેલા છે. એમના સ્પશે સુખજનક છે, આ બધા સુંદર રૂપવાળા છે. એટલે કે શભા સંપન્ન છે. દર્શનીય છે, પ્રેક્ષાણીય છે, જેનારાઓના મનને આનંદ આપનારા છે. અભિરૂપ–સર્વકાળ માટે રમણીય છે, અને પ્રતિરૂપત્તમ છે. અહીં બહુ સમરમણીય ભૂમિભાગનું
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy