SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे चन्द्रकान्तादीनां रत्नानां कर्केतनादीनां च भक्तिभिः रचनाविशेपैः चित्रा अनेक रूपाः-आश्चर्यमया इति यावत्। तथा-बातोडूतविजयवैजयन्तीपताकाच्छत्रातिच्छच. कलिताः वातोडूताः पवनप्रकम्पिता या विजयवैजयन्त्या विजयसूचका महान्तो ध्वजाः, पताका लघुध्वजाः, छत्रातिच्छत्राणि-उपर्युपरिस्थापितानि छत्राणि च तैः कलिताः युक्तातुङ्गाः उच्चाः, अत एव-गगनतलोल्लिखच्छिखराः-गगनतलम् आकाशतलम् उल्लिखन्ति= अभिलङ्घयन्ति शिखराणि-शिरोभागा येषां ते तथोक्ता:--आकाशतलस्पर्शि शिरोभागयुक्ता इत्यर्थः । तथाजालान्तररत्नाः-जालानि-जालकानि--प्रसादभित्तिस्थितानि, तेपामन्तरेयु= मध्येपु शोभार्थ जटितानि रत्नानि येषु ते तथोक्ताः-रत्नजटितगवाक्षमध्यभागयुक्ता इत्यर्थः। तथा-पजरोन्मीलिता इव पञ्जरात वंशादिनिर्मिताच्छादनविशेषात् उन्मीलिता: तत्कालनिस्सारिता इव शोभमानाः। अयं भावःयथा वंशादिनिर्मितात् पञ्जरानिस्सारितं रत्नादिकम् अविनष्टकान्तित्वादत्यन्तं शोभते, एवं तेऽपि मासादावतंसकाः शोभन्ते इति । तथा-मणिकनकस्तूपिकाः मणिकनकानां मणिसहितसूवर्णानां स्तूपिका-शिखराणि येषां ते तथा-मणिएवं कर्केतनादि रत्नों की रचना से आश्चर्यमय बने हुए हैं तथा पवन प्रकम्पित एवं विजयमूचक ऐसी वडी २ ध्वजाओं से लघुपताकाओं से एवं उपयु परिस्थापित छत्रों से युक्त हो रहे हैं, तुङ्ग-बहुत ऊंचे हैं. इसी लिये इनके शिरोभाग आकाश तल को उल्लंघन करनेवाले जैसे बने हुए है. रत्नजटित है गवाक्ष जिनमें ऐसे मध्यभाग से ये सव सहित हैं, जैसे वंशा दिनिर्मितपञ्जर से निकाला गया रत्नादिक अविनष्टकान्तिवाला होता हुआ अत्यन्त सुशोभित होता है. इसी प्रकार से वे प्रासादावतंसक भी शो भासंपन्न हैं। इनके शिखर भाग मणि सहित सुवर्ण के बने हुए है इन के રચનાથી અદૂભુત થઈ પડયા છે. તથા પવન પ્રકંપિત અને વિજય સુચક એવી મેટી મટી ધ્વજાઓથી લધુપતાકાઓથી અને ઉપયુ પરિસ્થાપિત છત્રથી મંડિત થઈ . રહ્યા છે. તુંગ–ઘણું ઊંચા–છે એથી જ એમના શિખરે આકાશતલને ઉલ્લંધિત કરનારા જેવા લાગે છે. રત્ન જટિત છે ગવાક્ષ જેમનામાં એવા મધ્યભાગથી આ સર્વે યુક્ત છે. જેમ વાંસ વગેરેથી બનાવવામાં આવેલી પેટીમાથી બહાર કાઢવામાં આવેલું રત્ન અવિનષ્ટ કાંતિવાળું હોય છે. ઉજવલ કાંતિવાળું હોય છે, અતીવ સુરોભિત હોય છે, આ પ્રમાણે જ તે પ્રાસાદાવતંસકે પણ શેભા સંપન્ન છે. એમના શિખર ભાગ મણિ સહિત સુવર્ણના બનેલા છે. એમના દ્વાર વગેરે ઉપર પ્રકૃલિત સામાન્ય
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy