SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ २८ सुवोधिनी टीका. सूर्याभस्यामलकल्प स्थित भगवद्ध दनादिकम् टीका- 'तत्थणं' इत्यादि - तत्र खल जम्बूद्वीपे द्वीपे - मध्यजम्बूद्वीपे श्रमण भगवन्तं महावीरं जम्बूद्वीपे भारतवर्षे आमलकल्पायाः - तन्नाम्न्याः नगर्याः वहि:- बहिः - प्रदेशे आम्रगालवने तदाख्ये चैत्ये- आरामे अशोकवर - पादपस्याधः पृथिवीशिलापट्ट के सम्पर्यकनिषण्णं - पल्यंकासन स्थितं यथामतिरूपम् अवग्रहम् - वनपालाज्ञाम् अवगृह्य-स्वीकृत्य संगमेन तपसा आत्मानं भावयमानं श्रमणं भगवन्तं महावीरं पश्यति दृष्ट्वा हृष्टतुष्टचित्तानन्दितःहृष्टतुष्टः- अतोत्रतुष्टः, तथा चित्तानन्दितः- आनन्दितचित्तः प्रमुदितमनाः, अत्र प्राकृतत्वान्निष्ठान्तस्य परप्रयेोगः प्रीतिमना:- प्रीतिर्मनसि यस्यासौ प्रीतिमना = मनसि जात प्रीतिरित्यर्थः, परमसौमनस्थितः परमं च तत् सौमनस्य- सुशोभनं सनो यस्त्र स सुमनास्तस्य : भात्रः हूँ। वहाँ पर रहे हुए वे भगवान् यहां पर रहे हुए मुझे देखें । इस प्रकार स्तुति करके फिर उसने भगवान् को बन्दना नमस्कार करके फिर वह अपने सिंहासन पर पूर्वदिशा की ओर मुंह करके बैठ गया । टीकार्थ- सूर्यामिदेवने जब अपने अवधिज्ञान द्वारा जम्बुद्वीप का उपयोग पूर्वक निरीक्षण किया तब उसने देखा कि जम्बूद्वीपान्तर्गन मध्यजम्बूद्रोपके भरतक्षेत्र में जो आमलकल्पा नामकी नगरी है उसके बाहर आम्रशालवन आराम में अशोकवरपादप के नीचे पृथिवी शिलापट्टक पर उचित अवग्रह को - वनपाल की आज्ञा को प्राप्तकर संयम एवं तप से आत्मा कोभावित करते हुए महावीर मधु विराजमान हैं। देखकर वह बहुत अधिक तुष्ट हुआ, प्रमुदित मनवाला हुआ, 'प्रीतिमनाः प्रोति है मनमें जिसके ऐसा हुआ. 'परम सौमनस्थित परमशोमन मन है जिसका वह सुमना है. इस - - ભગવાન અડી રહેલા મને જુએ. આ પ્રમાણે સ્તુતિ કરીન તેણે ભગવાનને વંદના કરી, તેમને નમસ્કાર કર્યા, વંદ્યના અને નમસ્કાર કરીને પછી તે પેાતા 1 સિંહાસન ઉપર પૂર્વદેિશા ભણી મુખ કરીને બેસી ગયેા. ટીકા :-સુર્યાભદેવે જ્યારે પેાતાના અવધિજ્ઞાન વડે જમૃદ્દીપનુ ઉપયેાગપૂર્વક નિરીક્ષણ કર્યું ત્યારે તેણે જોયું કે જમૂદ્રીપના ભરતક્ષેત્રમાં જે આમલકલ્પા નામ ની નગરી છે તેની મહાર આમ્રશાલવન આરામમાં અોકવર પાદપ (વૃક્ષ)ની નીચે પૃથિવી શિલાપટ્ટક ઉપર ઉચિત અવગ્રહને-વનપાલકની આજ્ઞાને મેળવીને સંયમ અને તપથી પેાતાના આત્માને ભાવિત કરતા મહાવીર પ્રભુ વિરાજમાન છે. તેમના દર્શીન श्रीने ते भूम ४ ंतुष्ट ने प्रभुति भनवाणी थयो, 'प्रीतिमनाः' ते अलु प्रत्ये भेना भनभां प्रीति छ येथे ते थयो. 'परमसौमनस्थितः' नेनु भन परमशीला
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy