SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २७ रजप्रश्नीयम् धर्मवरचातुरन्तचक्रवर्तिभ्यः द्वीपः, त्राणं, शरणं, गतिः प्रतिष्ठा, अप्रतिहतवर ज्ञानदर्शनधरेभ्यः व्यावृत्तच्छद्मभ्यः जिनेभ्यः जापकेभ्यः तीर्णेभ्यः तारकेभ्यः बुद्धेभ्यः बोधकेभ्यः मुक्तेभ्यः माचकेभ्यः सर्वज्ञेभ्यः सर्वदशिभ्यः शिवम चलमरूजमनन्तमक्षयमव्यायाधमपुनराइनिसिद्धिगतिनामधेयं स्थानं संप्राप्तेभ्यः । नमोऽस्तु, खल श्रमणाय भगवते महावीराय यावत् सम्प्राप्तु. कामाय, वन्दे खलु भगवन्तं तत्रगतम् इगतः पश्यतु मां भगवान् तत्र गतः इहगतम् इतिकृत्वा वन्दते नमस्यति. वन्दित्वा नमस्थित्वा सिंहासनवरगतः पूर्वाभिमुखं संनिपगः ॥ सू. ३ ॥ दयाणं, सग्गदंयाणं, सरणदयाणं, जीवदयागं, बोहिद याणं, धम्मदयाणं, धम्पदेसयाग, धम्मनायगाण, धम्मसारहीग धम्मवरचाउरतचकवट्टीण, दीवोताण) लोकालोक स्वरूप सकलपदार्थो को प्रकाश करने के स्वभाववाले लोकप्र. घोतकर प्रभु को नमस्कार हो, अभयदान-अभयप्रदान करनेवाले प्रभु को नमस्कार हो, ज्ञानरूप चक्षु के देने वाले प्रभु को नमस्कार हो, मुक्ति के माग में लगाने वालों को नमस्कार हो, इत्यादि रूप से व्याख्या 'संप्राप्तुकामस्य' यहां तक के पदों की औपपातिक सूत्र की पीयूषवर्षिणी टाका में की गई है, अतः जिज्ञासुजन वहां से इन पदों के अर्थको जान ले (वंदामिण भगवंतं तत्थगयं इहगए, पाप मे भगवं तत्थगए इह गयं रे क वंदइ, नमसइ. बंदित्ता, नमंसित्ता, सीहासणवरगए पुवाभिमुहं सण्णिसण्णे) जम्बुद्वीप नामके द्वीप में आमलकल्पा नगरी आम्रशालवन में पृथिवी शिलापट्रक के ऊपर विराजमान भगवान को यहां रहा हुआ मैं नमस्कार करता चक्खुदयाण मग्गदयाण', सरणदयाण जीवदयाग, योहिदयाण धम्मदयाण, धम्मदेसयाण, धम्मनायगाणं, धम्मसारहीणं, धम्मवरचाउरंतचक्काहीणं, दीपोताणं) Atta स्१३५ १४ पहानि प्राशित ४२ना। स्वभाववा प्रयोતકર પ્રભુને નમસ્કાર છે, અભયદાન–અભયપ્રદાન કરનારા પ્રભુને નમસ્કાર છે, જ્ઞાનરૂપ ચક્ષુને આપનારા પ્રભુને નમસ્કાર છે, મુકિતમાર્ગ તરફ વાળનારા પ્રભુને નમસ્કાર છેकोरे ३५मा 'संप्राप्तकामस्य' माडी सुधीना पहानी भोपपाति: सूत्रनी पीयूषविली ટીકામાં કરવામાં આવી છે, એથી જિજ્ઞાસુઓ ત્યાંથી આ પદના અને જાણી લે. (वंदामि भगवंतं तत्थगयं इहगए, पासउ मे भगवं तत्थगए इगयंत्ति कई चंदह, नमसइ, वंदित्ता, नमंसित्ता सीहासणवरगए पुच्चाभिमुह सप्णिसाणे) જંબુદ્વીપ નામના દ્વિીપમાં આમલક૫ નગરીના આમ્રપાલવન ચિત્યમાં પૃથિવીશિલાપક ઉપર વિરાજમાન થયેલા ભગવાનને અહીંથી હું નમસ્કાર કરું છું. ત્યાં વિરાજતા
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy