SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे परमसौमनस्यः तदस्यं संजातमिति परमसौमनस्थितः अतीव सौमनस्यसम्पन्नः - अतिवसन्नमनाः, हर्प शत्रिसर्प द्वदयः- हर्षवच्छल हृदयः- विक सितवर कमलनयनवदन:- प्रफुल श्रेष्ठकमलवन्नेत्रमुखसहितः प्रचलित वरकटकत्रुटित केयूर मुकुटकुण्डलारविराजद्रतिवक्षाः- प्रचलितानि - चपलीभूतानि बराणि-श्रेष्ठानि-उत्तमानि कटक-बुडित-केयूर-मुकुट-कुण्डलानि, तत्र-कटक:वलयः त्रुटितं हस्ताऽऽभरणविशेषः केयूरं भुजभूषणं, मुकुटं कुण्डलं च प्रसिद्धं तानि यस्य प्रचलितवर कटक त्रुटित केयूरमुकुटकुण्डलः, स चासौं हार २९ ל विराजमानर विदवक्षाश्च तत्र हारेण विराजमानं शोभमानम् अत एव रतिदं मनोहरं वक्षः वक्षस्थलं यस्य स तथा । प्रालम्बमलम्बमानवोलदूषणधरः प्रलम्बमानः अवलम्बमानः, घोलन् चलन् य : मालस्वः कण्ठाभरणविशेषः, तद्रूपं यदूभूषणं तस्य धरः- धारक:- अवलम्बमानभ्रमत्मालम्व भूषणधारक इत्यर्थः । ससम्भ्रमं - सम्भ्रमसहितं - सौसुक्यम् यथा स्यात्तथा अभ्युत्तिष्ठतीति क्रियाविशेषणम, सुमना का जो भाव है, वह परसौमनस्य है, यह सौमनस्य जिसके हुआ है वह परम सौमनस्थित - अत्यन्तप्रसन्नमनयुक्त हुआ. 'हर्षवशविसर्पद' er से उसका हृदय उछलने लगा. उसके प्रफुल्लित उत्तम कमल के जैसे दोनों नेत्र और मुख हो गया. उसके श्रेष्ठ, उत्तम कटकवलय, त्रुटित - हस्ताभरणविशेष, केयूर - भुजभूषण, मुकुट एवं कुण्डल ये सब आभरण चञ्चल हो उठे, उसने गले में जो सुन्दर हार पहिर रखा था उसने उसका वक्षः स्थल वडा सुहावना लगने लग गया. लम्बा का जो उसने गले में पहिर रखा था वह भी इधर उधर गले में हिलने लगा. इस तरह हर्षातिरेक से अत्यन्त हर्षित बना हुआ वह सूर्याभदेव वडी उत्कण्ठा के साथ स्वरापूर्वक चपल जैसा वनकर - व्याकुल सी होकर સપન્ન ते 'सुमना' छे, मासुभनानो ४ लाव परमसौमनस्य छे, म 'सौमनस्य' नेसां छे ते परभसौभस्थित' गतीष प्रसन्न मनवाणो थयो 'हर्षवशविसर्पहृदयः' હર્ષાતિરેકથી તેનુ' હ્રદય ઉછળવા લાગ્યું, પ્રફુલ્લિત કમળ જેવા તેનાં નેત્ર અને મુખ થઈ ગયાં. તેના શ્રેષ્ઠ, ઉત્તમ કટક, લય, ત્રુટિત હસ્તાભરણુ વંશેષ, કેયર-ભુજ ભૂષણુ, મુકુટ અને કુંડલ આ બધા આભરણી ચંચળ થઇ ગયા. ગળામાં પહેરેલા સુદર હારથી તેનું વક્ષ ખૂબજ શાલવા લાગ્યુ. લાંખા કો જે તેણે ગળામાં ધારણ કરેલા હતા તે પણ આમ તેલ દલિત થવા માંડયા. આ પ્રમાણે હર્ષાતિરેકથી અતીવ હર્ષિત થયેલા તે સૂર્યાભ દેવ બહુ જ ઉત્કંઠાની સાથે શીવ્રતા પૂર્વક "
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy