SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ सुबोधिनो टीका. सू. ६१ सूर्याभविमानवर्णनम् प्रासादीयाः, दर्शनीयाः, अभिरूपाः, प्रतिरूपाः, तेषां तोरणानामुपरि बहूनि, इत्येषां समडो वोध्यः। छत्रातिच्छत्राणि-एनद्वर्णनं चतुर्दशसूत्रतो बोध्यम् । ' एवमेव इत्थमेव सपूर्वापरेण-पूर्वसंख्यानसहितापरसंख्यानेन सह योजनया सर्वाणि सङ्कलितानि संख्यानानि सूर्याभे विमाने चत्वारि द्वारसहस्राणिद्वारांणां सहस्राणि भवन्ति-सम्पद्यन्ते इति एतद् आख्यातं तीर्थकरगणधरैरुक्तम् । सूर्याभस्य विमानस्य चतुर्दिशि-पूर्वादिदिक्चतुष्ठये पन्च पञ्च योजनशतानि-प्रत्येकं पञ्च पच योजनशतानि अबाधायाम्-अन्तरे चत्वारो वनषण्डा:अनेकजातीयोत्तमक्षसमूहरूपाः, प्रज्ञप्ताः, तपथा-अशोकवनम्-अशोकक्ष• बनम्१, सप्तपण वन-सप्तपर्णशक्षवनम्रे, चम्पकवनम्-चम्पकक्ष वनम्३, चूतकवनम्-आम्रवनम४, तत्र अशोकवनं पौरस्त्ये-पूर्वस्यां दिशिर, सप्तपर्णवनं सुरम्याः, प्रासादीयाः दर्शनीयाः, अभिरूपाः प्रतिरूपाः तेषां तोरणानामुपरि बहूनि ' इस पाठ का संग्रह हुआ है. 'छत्रातिच्छन्त्र' का वर्णन १४ वें सत्र में किया गया है, सब मिलाकर कुल द्वार मर्याभविमान में चार हजार हैं। ऐसा कथन तीर्थकर एवं गणधरों का है। सूर्याभविमान की चारों दिशाओं में पांचसौ पांचसौ योजन के अन्तराल में अनेक जातीय उत्तम वृक्षों के समूह रूप चार वनपण्ड हैं. अशोकवन-इस वन में केवल अशोक नाम के वृक्ष हैं, इसलिये इन वन का नाम अशोक वन जैसा हुआ है. सप्तपर्णवन-इस वन में सप्तपर्ण नामके वृक्ष हैं, इसलिये इस चन का नाम सप्तपण'वन जैसा हुआ है, चम्पकवन-इस वन में चम्पक के वृक्ष हैं अतः इस वन का नाम चम्पक वन जैसा हुआ है, चूयवन आम्रवन-इस वन में आम के ही वृक्ष हैं अतः इस वनका नाम आम्रवन ऐसा हुआ है, इस वनों में से जो अशोकवन है वह पूर्वदिशा में है, सुरम्याः पापादीयाः दर्शनीयाः, अभिरूपाः प्रतिरूपाः तेषां तोरणानामुपरि बहनि' मा ४ सय थियो छ. 'छत्रामिछत्र' नु न १४ मा सूत्रमा ४२वामां આવ્યું છે. સુર્યાભવિમાનમાં કુળદ્વારે ચાર હજાર છે. તીર્થ કર તેમજ ગણધરોનું આવું કથન છે. સૂર્યાભવિમાનની ચારે દિશાઓમાં પાંચ પાંચસે જન જેટલા વિસ્તારમાં ઘણું જાતીય ઉત્તમ વૃક્ષેથી યુક્ત ચાર વનડે છે. અશોકવન–એ વનમાં ફકત અશોક નામક વક્ષે છે, એથી એ વનનું નામ અશેકવન પડ્યું છે. સપ્તપ વન–એ વનમાં સપ્તપર્ણ નામના જ વૃક્ષે છે, એથી એ વનનું નામ સપ્તપર્ણ છે, ચંપકવન એ વનમાં ચંપકના વૃક્ષો છે, એથી એ વનનું નામ ચંપકવન છે. ચૂતકવન–એ વનમાં આંબાના જ વૃક્ષો છે એથી એ વનનું નામ આમ્રવન એવું પાડવામાં આવ્યું છે, એ વનમાંથી જે અશોકવને
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy