SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ * राजनीयसूत्रे त्पदेन - वज्रः२, बैडूर्यैः ३, लोहिताक्षः ४, मसारगल्ले : ५, हंसगर्भे ६ः, पुलकैः ७, सौगन्धिकैः८, ज्योतीरसैः९, अञ्जनैः १०, अञ्जनपुलकै : ११, रजतैः १२, जातरूपैः १३, अङ्कः १४, स्फटिकैः १५ इत्येषां सङ्ग्रहोबोध्यः, तथा रिष्टैः १६, एषां व्याख्या पञ्चमसूत्रादवगन्तव्या । तेषां खलु द्वाराणामुपरि अष्टाष्टमंडलकानि-स्वस्तिक १- श्रीवत्स २ - नन्दिकावर्त३- वर्द्धमानक४ - भद्रासन ५ - कलश ६ - मत्स्य७- दर्पण८ भेदादष्टावष्टौ यानविमानतोरणवद् बोध्यानि तानि चतुर्दशसूत्रतो ज्ञेयानि तानि कीदृशानि ? इति जिज्ञासायामाह - सध्वजानि कृष्ण१-नील२लोहित३- हारिद्र४-५ भेदात्पञ्चवर्णध्वजशोभितानि यावत् - यावत्पदेनअच्छाः श्लक्ष्णाः, रूप्यपट्टाः, वज्रमयदण्डाः, जलजामलगन्धिकाः, सुरम्याः, ३ वैडूर्यरत्न, ४ लोहिताक्षरत्न, ५ मसारगल्लरत्न, ६ हँसगर्भ, ७ पुलाक, ८ सौगन्धिक, ९ ज्योतिरस, १० अब्जन, ११ अजनपुलक, १२ रजत, १३ जातरूप, १४ अंक, १५ स्फटिक. ये सब रत्न यहां यावत् पद से संगृहीत हुए हैं । तथा १६ वां रत्न रिष्ट है जो सूत्र में कह ही दिया गया है । इनकी व्याख्या पांचवे सूत्र से जानना चाहिये. - इन द्वारों के ऊपर आठ २ मंगल हैं-आठ मगलक ये हैं - स्वस्तिक १. नन्दिका ३, बर्द्धमानक ४, भद्रासन ५, कलश ६, मत्स्य ७, और दर्पण श्रीवत्स २ ८। यान विमान के ९ तोरणों की तरह इन्हें जानना चाहिये । इनका वर्णन १४ वें पुत्र में किया गया है। ये आठ मंगलक कृष्ण, नील, लोहित, हारिद्र और शुक्ल इन पांच वर्णवालो ध्वजाओं से शोभित हैं। यहां यावत् पद से 'अच्छाः, श्लक्ष्णाः, रुप्पपट्टाः, वज्रमयदण्डाः, जलजामलगं धिकः, રત્ન કેતન વગેરે, ૨ વારત્ન, ૩ બૈયરત્ન, ૪ લેાહિતાક્ષરત્ન ૫ મસારગલ્લરન इंसगल', ७ पुसा, ८ सोगंधि, न्यातिरस, १० सन ११, सन्न युसभु, १२ २०४९, १३ लत३थ, १४ : १५ स्टूटि भा અહીં યાવત્ પદથી ગૃહીત થયાં છે. . ૧૬ ગુ રત્ન ષ્ટિ- છે, જેનું કથન સૂત્રમાં સર્વ રત્ના કરવામાં આવ્યું જ છે. આ ખધાની વ્યાખ્યા ૫ મા સૂત્રમા કરવામાં આવી છે. એ દ્વારાનીઉપર આઠ આઠ મંગલકા છે. આઠ મંગલકા આ પ્રમાણે છે—સ્વસ્તિક १, श्रीवत्स २, नहिभवत 3, वद्धमान, ४, भद्रासन प, पुस ६, भत्स्य ७, અને દર્પણ ૮. યાન–વિમાનના ૮ તારણાની જેમ એમનેષ્ઠ સમજવાં જોઇએ. એમનું વર્ણન ૧૪ માં સૂત્રમાં કરવામાં આવ્યું છે. એ આઠ મંગલકા' કૃષ્ણુ નીલ, àાહિત, હારિદ્ર અને શુકલ આ પાંચ વધુ વાળી વજાએથી ચાભિત છે. અહીં યાવત્ પદથી 'अच्छाः, श्लक्ष्णः कष्पपट्टा, वज्रमयदण्डाः जलजामलगंधिकाः
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy